________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां ० विषयानुक्रमे
1188 11
४६, १४९* सवर्णनभवनपत्यादिदक्षि गोचरद्भेदस्थानानि ।
४७ सवर्णनव्यन्तरस्थानानि ।
९५
९७
४९, १५४ * पिशाचतद्भेदस्थानानि ४८,
१५१, * अनपर्णिकादिस्थानानि ४०, १५४* ।
५० ज्योतिष्कस्थानानि ।
५१ वैमानिकस्थानानि । ५२ सौधर्मदेवस्थानतदिन्द्रवर्णनम् । १०१ ५३, १५८* ईशानादिदेवस्थानवर्णनं, सामानिकात्मरक्षक विमानसंख्या च ।
१०६
www.kobatirth.org
५४, १७९* सिद्धानां स्थानं तन्नामस्वरूपे, अप्रतिघातसंस्थानावगाहना
॥
स्पर्शलक्षण सुखपर्यायाश्च । ॥ इति द्वितीयं स्थानपदम् १८१* दिगादीनि द्वाराणि (२७) । ५५ जीवानां दिगनुपातेनाल्पबहुत्वम् ।
९८
५६ पृथिव्यप्तेजोवाय्वादीनां सिद्धान्तानां ९९ दिगनुपातेनाल्पबहुत्वम् । ११९ १०० | ५७ मारकतिर्यग्देवसिद्धानां पञ्चाष्टगतिरूपेणापच हुत्वम् ।
१२०
५८ सैकादी (७) न्द्रिया पहुत्वं, ओघपर्याप्तापर्याप्तिविशेषितं च । १२२ ५९ सकायपृथ्वी का याच (८) रुपबहुत्वम् ।
१२४
६० सूक्ष्म सूक्ष्म पृथ्व्यादितत्पर्याप्ता
पर्याप्तापबहुत्वम् ।
१२६
६१ बादरबादर पृथ्व्याद्यल्पबहुत्वम् । १२९ ११४६२ सूक्ष्म सूक्ष्मपृथ्व्यादिवादरबादर पृथ्व्याद्यल्पबहुत्वम् । १३४
११५ ६४ सयोगमनोयोग्या (५) धल्पबहुत्वम् ६३, सद्वदस्त्रीवेदाद्यल्पबहुत्वम् ६४ ।
१३५
For Private and Personal Use Only
११३
Acharya Shri Kailassagarsuri Gyanmandir
६६ सकषाय्यादि ६५ सलेश्याद्यल्पबहुत्वम् ६६ । ६८ सम्यग्दृष्ट्यादि ६७ आभिनिबोधिकान्याद्यल्पबहुत्वम् ६८ । १३७ ७२ चक्षुर्दर्शन्यादि ६९ संयतादि७०साकारोपयुक्तादि ७१ आहारका धल्पबहुत्वम् ७२ ॥
१३६
प्रज्ञा०
बृहद्
विषयानुक्रमः
१३८ ।। ४९ ।।