________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां० विषयानुक्रमे
वा
बृहद्विषयानुक्रम
॥५०॥
७८ भाषकादि७३परीत्तादि७४पर्याप्तदि- | ८५ ऊर्धादिक्षेत्रेष्वेकेन्द्रियतदपर्याप्त- । शानामेकादिप्रदेशावगाढानामेकादि-
७५सूक्ष्मादि७६सम्झ्यादि७७- पर्याप्तानामरूपबहुत्वम् । १५२/ समयस्थितिकानामेकादिगुणकालका- |
भव्याद्यल्पबहुत्वम् ७८। १४० ८६ ऊर्ध्वादिषु द्वीन्द्रियादितदपर्याप्त- । दीनां पुतुलानामरूपबहुत्वम् । १६१] | ७९ धर्मास्तिकायादीनां द्रव्यप्रदेशोभयैर- | पर्याप्त नामरूपबहुत्वम् । १५३, ९३ गर्भव्युत्क्रान्तिकादि(९८)सर्वजीवा
रूपबहुत्वम् , (कालस्यानन्तगुण- ८७ ऊर्धादिषु पञ्चन्दियतदपर्याप्त रूपबहुत्वम् (महादण्डकः)। १६८ स्वसिद्धिः)।
१४३ पर्याप्तानामरूप० । १५४ ॥ इति तृतीयं बहुवक्तव्यतापदम् ॥ ८० चरमाचरमाल्पबहुत्वम्। ८८ ऊर्ध्वादिषु पृथ्व्यादीनामोधिकापर्याप्त- | ९४ ओधिकरत्नप्रभादितदपर्याप्त८१ जीवपुद्गलाद्धासर्वद्रव्यप्रदेशपर्याया. | पर्याप्तानामरूप । १५५ पर्याप्तनारकाणां पगपरे स्थिती। १७० ल्पबहुत्वम् ।
१४४ ८९ ऊर्ध्वादिषु त्रसानामोघिकापर्याप्त- १०. देवदेवीसप्रभेदभवनपत्यादि८२ ऊर्ध्वलोकादिक्षेत्रानुपातेनाल्प० ।। पर्याप्तानामरूप ।
देवदेवीनामपर्याप्तपर्याप्तानां परापरे १४५/९० आयुर्वन्धकादी(१४)नामल्य० । १५८ स्थिती२५ ओघिकसूक्ष्मबादर८३ क्षेत्रानुपातेन पञ्चष्टगत्यल्प० । १४८ ९१ त्रैलोक्यादिषूर्वादिषु च पुद्गलानां पृथिव्यादीनां ९६ द्वीन्द्रियादीनां ८४ क्षेत्रानुपातेन भवनपतितद्देवीव्यन्त | द्रव्याणां चापबहुत्वम् । १६० ९७ ओधिकसमूच्छिमगर्मजजलराधल्पबहुत्वम्। १५१ ९२ परमाणुसंख्याऽसंख्याऽनन्तपदे
चरचष्पदोरोभुजपरिसर्पखचराणां
॥५०॥
For Private and Personal Use Only