SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपां. विषयानुक्रमे प्रज्ञा विषयानुक्रमः ॥ ५ ॥ EARREARRIALIKANAL SCIED ९८ ओघसंमूछिमगर्भजनराणां ११० असुर दीनां १.५ पृथ्व्यादीनां रूप्यजीवपर्यायाः ११९ पर९९ व्यन्तरदेवदेवीनां १००१०६ द्वीन्द्रियादीनां १०७ माण्वादीनां द्रव्यप्रदेशावगाहनाज्योतिष्कतद्देवीचन्द्रादितद्देवीनां पश्चेन्द्रियतिरश्चां१०८मनुष्याणां स्थितिकालादिपर्यायैस्तुल्यहीनपरापरे सिती१०१। १७६ १०९ व्यन्तरादीनां द्रव्यादिभिः त्वादि १२०, जघन्यमध्यमोत्कृष्ट१०२ वैमानिक दे देवीसौवर्मेशान पर्यायाः ११०। १८६ प्रदेशानां पर्यायतुल्याधिकत्वादि देवपरिगृहीतापरिगृहीतदेवीसन नारकाणां जघन्यमध्यमोत्कृष्टास्कुमारादिदेवानां परापरे स्थिती। । वगाहनास्थितिकालादिज्ञानादि- ॥ इति पञ्चमं विशेषपदम् ॥ पर्यायैरल्पबहुत्वम् । १८९ १२२, १८२* नारकादिसिद्ध्यन्तगतीना।। इति चतुस्थितिपदम् ।। ११.७ असुरादीनां ११२ पृथ्व्यादीना मुत्पादोद्वर्तनाविरहः । २०५ | १०३ जीवनारकासुरकुमारादीनां पर्यायाः || ११३ द्वीन्द्रियादीनां ११४ | १२४ रत्नप्रभाद्यसुरादिपृथ्व्यादिद्वी पञ्चेन्द्रियतिरश्चां १५ मनुष्याणां न्द्रियादिसंमूछिमगर्भजतिर्यग्१०४ नगरकाणां द्रव्यप्रदेशावगाहना ११६ व्यन्तरादीनां पर्यायाणां नरज्योतिष्कसौधर्मादिसिद्धोत्पादस्थितिकालादिवर्णादिमत्यादिज्ञान- | तुल्याधिकत्वादि ११७ १९६ विरहः १२३ रत्नप्रभादिषूद्वर्तनाया दर्शनपर्यायैरल्पबहुत्वम्। १८४ | १२१ अरूप्यजीवभेदाः १०) ११८ । विरहः १२४ । २०७ For Private and Personal Use Only
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy