SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउप. विषयानुक्रमे श्रीजीवा. विषयानुक्रमः १७५, ३५* धातकीखण्डसंस्थान शुक्लकृष्णभागपरक्षेत्रचन्द्रादि- १८३ घृवतरघृतोदक्षोदवरक्षोदोदचक्रवालविष्कम्भद्वारचतुष्कराज- संख्याकरणान्तराभिजित्पुष्य स्वरूपम् । ३५५ धानीद्वाराबाधाप्रदेशस्पर्शाद्यन्वर्थ- योगाः, (प्रव्रज्यादौ शुभयोगैषणा)। | १८४ नन्दीश्वरद्वीप,जनकपर्वतसिद्धानिमित्तधातकीमहाधातकीतद्देव ३४१ यतनमुखमण्डपप्रेक्षागृह मण्डपस्तूपचन्द्रादिप्रभासादि। ३२९ १७९ मानुषोत्तरस्योच्चत्वोद्वेधमूलादि- जिनप्रतिमाचैत्यवृक्षा नन्दोत्तराद्याः | १७६, ३१* कालोदसंस्थानादि। ३३१ विष्कम्भपरिरयान्वाः , वर्षवर्ष- पुष्करिण्यश्च, भवनपत्यादीनां १७७, ४८* पुष्करवरद्वीपसंस्थानादि धरादयोऽर्वागेव। ३४५ चतुर्मास्यादिषु कल्याणकादिषु मानुषोत्तराभ्यन्तरपुष्कराद्ध- १८० अन्तर्मनुष्यक्षेत्रस्य चन्दादीनां च महिमकरणम्। ३६५ संस्थानादि च । ३३४ चारोपपन्नकादित्वं, इन्द्रच्युतौ , नन्दीश्वरोदार्णनसंक्षेपः। ३६६ १७८, ८३* समयक्षेत्रविष्कम्भचन्द्र सामानिकोपसंपत् , षण्म सी अरुणारुगोदारुगवरारुगवरोदासूर्यप्रभासादिचन्द्रादित्यादिपिटक- विरहः, बहिश्चारस्थितिकत्वादि।३४७ रुणदरावभासकुण्डलादिरुचकादिपतिमेरुप्रदक्षिणामण्डलसंक्रमसुख | १८१ पुष्करोदवरुणवरवरुणोदवर्णनम्। हारादिप्रभृतिसूर्यवरावभासदेवदुःखकारणचारविशेषतापक्षेत्रवृद्धि देवोदस्वयम्भूरमणोदान्तः। ३७० हानिसंस्थानचन्दवदिहानिराहम्थान- | १८२ क्षीरवरक्षीरोदवर्णनम्। ३५:| १८८ द्वीपसमुद्रनामसंख्ये १८७, For Private and Personal Use Only
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy