________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां ० विषयानुक्रमे
॥ २९ ॥
न्यर्थाः।
१५६ लवणे चन्द्रादिसंख्या, (लवणे दिवसरात्र्यादिविचारः, दकस्फाटिकविमानानि ऊर्ध्वलेश्याकता च) ।
३०४
३०३
१२७ लवणस्य चतुर्दश्यष्टम्युद्दिष्टपूर्णिमासु वर्धनं, वलयामुखाद्याः पातालकलशाः, कालाद्या अधिठायकाः, त्रयस्त्रिभागाः वाय्वादिमन्तः, क्षुल्लक पातालाः, (७८८४) वायून्नामेनोदको नामः ।
१५ अहोरात्रे द्विवृद्धिहानी । १५२ लवणशिखाविष्कम्भान्तरबाध
वेरुमोदकधारकाः (४२७२६०
३०७
३०८
www.kobatirth.org
सहस्रा :) १६०, ३१* गोस्तूपाचा बेलन्धरनागराजाः, गोस्तूपोदकभास शङ्खदकसीमावासपर्वतस्थानायामादिपासादावतंसकतद्राजधानीवर्णनम् ।
३१३
१६१ कर्कोटकादिवेलन्धरत दावासादि । ३१४ १६२ सुस्थितसत्कगौतमद्वीपभौमेयविहारादिवर्णनम् । ३५५ १६७, ३३॥ जबूद्वीप - १६३ अभ्यन्तरबालवण- १६४घातकीखण्ड - १६५ कालोदकपुष्करवरादिचन्द्रसूर्य पराजधान्यः १६६, जम्बूद्वीपलवणादिद्वीप
३०९
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
समुद्रनामानि १६७, ३३ ॥ ३१९ १७० देवद्वीपसमुद्रस्वयम्भूरमणद्वीप · चन्द्रसूर्यद्वीपराजधान्यः १६८, लवणे एव वेलन्धराद्या: १६२, उच्छ्रितक्षुभितजलता लवणे वर्षा च, बाह्याः पूर्णाः १७० । ३२२ १७१ लवणे उद्वेधपरिवृद्धिः (५५) । ३२३ १७२ लवणे गोतीर्थतद्विरहितक्षेत्रो
३२४
दकमालप्रमाणम् ।
१७४] लवणसंस्थान विष्कम्भोधोत्सेधसर्वाणि १७३, जम्बुद्वीपानुस्पीडनेऽर्हदादिदेवलोकानुभावादिकारणम्। (लवणघनप्रतरगणितानि )
१७४ ।
३२६
श्रीजीवा० बृहद्
विषयानुक्रमः
॥ २९ ॥