SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपांगादिविषयानुक्रमे प्रकीर्णकान हद्विषयानुक्रमः ०६॥ १५६९ अविचारानशनकारकगुणाः, घातादि वैतरण्यादि च, तिर्यक्षद्वेगः, अहंन्नकस्य चाणाक्यस्य द्वात्रिंश- निर्यामकगुणाश्च। " नरत्वे भीषणता, समुद्रे वृक्षाग्रे च द्घटायाः इलापुत्रस्य हस्तिमित्रस्य १५८९ आचार्यादिक्षामणा, अनशन वासः, कृतं मातुर्दुग्धं नयनोदकं च सुमनोभद्रादेः जातिमूकस्य कारकस्वरूपं, स्नेहदीपक्षयवत्क्षयः चिन्तयित्वा ममत्वच्छेदश्च । १३१ स्थूलभद्रस्य दत्तस्य कुरूदत्तसुत संस्तारकस्य, तस्य विधिः स्थानं, १७६०* आराधकलक्षणं आतरौद्रयोः स्य सोमदत्तस्य अर्जुनस्य कृष्णचतुर्विधाहारव्युत्सर्गश्च । १२० रागद्वेषयोश्च वर्जन वेदनासहन,सन स्य ढण्डनस्य कालवेश्यस्य नन्द| १६१४* निर्यामणाविधिः, अप्रमादक्षमादि त्कुमारस्य, जिनधर्मश्रेष्ठिन: कस्य इन्ददत्तस्य अशकटपितुः कुटुम्बवैराग्यं च। १२२ मेतार्यस्य चिलातीपुत्रस्य गजसुकु- आषाढभूतेः तिरश्चः वानरयूथपतेः | १६३९ गतिषु सुखदुःखे वेदना क्लेशः । मालस्य नभःसेनस्य अवन्तीसुकु- सिंहसेनगजस्य गन्धहस्तिनः जन्ममरणे च गर्भवासदुःख, जन्म- मालस्य चन्द्रावतंसकस्य दम भुजङ्गयोश्च दष्टान्ताः। दुःखं, गर्भेऽशुचिता, वैमानिक दन्तस्य स्कन्दकशिष्याणां १७७२५ पादपोपगमनविधिः । १३ स्यापि योन्यन्धकारे कलमले भैरवे- धन्यशालिभद्रयोः सुरचितादीनां | १७७८* इङ्गिनीमरणविधिः । ऽवतार: गिरिगुफायां वासः, नरके पाण्डवानां दण्डस्य सुकोशलस्य १७८४ आहारत्यागोपदेशः शिलातलात्रप्वादिपानं उद्दामशब्दश्रवणं वर्षेः क्षुल्लकस्य धर्मयशसः दावनशनं च। FOXERXM ॥१०६॥ For Private and Personal Use Only
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy