SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपांगादि विषयानुक्रमे प्रकीर्णकानां बृद्विषयानु क्रमः ॥ ९६॥ बन्धन, संसारेऽप्यनाशकारणं, धर्मविरुद्धं, दारिद्रयादिहेतुः, प्राणनाशिकाः मुनिमनोबिद्र बिकाश्च यवर्षेः चिलातिपुत्रस्य च श्रावकपुत्रो दृष्टान्तः । सिंहगुहावासिमुनिदृष्टान्तः,नदीवन्निदृष्टान्तः। २५ ४०५* कामा दोषहेतवः, दुःखावहा मैथुन- मजिकाः, तारुण्यं महार्णवक्त् । २८ ३७१ जीववधत्यागः, आत्मौपम्येन दया, | सज्ञा, कामो भुजङ्गोपमः, ललक- ४०९ सङ्गवर्जन, सङ्गेन मारणादि, मणि. अनन्यधर्मत्वं, वधे सम्बन्धिबधः, वेदना, वणिजः कुबेरदत्तस्य च पतिदृष्टान्तः, निःसङ्गस्य चक्रिणोदयायां स्वदया, हिंसाफलं दुःखं, दृष्टान्तः, महिला दोषवळ्यः, दुःख- ऽप्यधिक सुखम् । २८ अहिंसाफलमारोम्यादि, चण्डाल- समुद्रातहेतुः, नदीबद् गुरुगिरि | ४१६* निदानम्वरूपं, रागद्वेषमोहभेदाः, दृष्टान्तः। भेदिन्यः, महिलासु भुजङ्गीवि गङ्गदत्तविश्वभूतिचण्डपिङ्गलदृष्टा३७६ यतेरपि भाषादोषन लेपः, सत्य वाविश्वासः, निधनकारिकाः, न्ताः, काचेन वैडूर्यहारण, दुःखप्रशस्तं, सत्यवचसो विश्वासादि, हृदयहारिकाः वध्यमालावद्वि क्षयादिप्रार्थन, निदानादिरहितः इतरस्य पाषण्डचाण्डालता, वसु. नाशिकाः मालतीव मदनासहाश्व, शिवसाधकः। दृष्टान्तः। देवरतिनृपदृष्टान्तः, शोकदुरिता- |४२४* इन्द्रियासक्तः संसारभ्रमिः, स्वा. ३८५* अदत्तदन्तशोधनस्यापि त्यागः, दिकारिण्यः अपलापनस्थानं धन- स्थिलेहनवद् विषयाः, सङ्गे परिश्रमः, अर्थहारी जीवितहारी. अदत्तं लोक- । मालावन्मोहविषयवर्द्धिन्यः चारित्र. कदलीवनिस्सारा विषयाः, प्रोषित- ॥२६ । For Private and Personal Use Only
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy