________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि विषयानुक्रमे
प्रकीर्णकानां बृद्विषयानु
क्रमः
॥ ९६॥
बन्धन, संसारेऽप्यनाशकारणं, धर्मविरुद्धं, दारिद्रयादिहेतुः,
प्राणनाशिकाः मुनिमनोबिद्र बिकाश्च यवर्षेः चिलातिपुत्रस्य च श्रावकपुत्रो दृष्टान्तः ।
सिंहगुहावासिमुनिदृष्टान्तः,नदीवन्निदृष्टान्तः।
२५ ४०५* कामा दोषहेतवः, दुःखावहा मैथुन- मजिकाः, तारुण्यं महार्णवक्त् । २८ ३७१ जीववधत्यागः, आत्मौपम्येन दया, | सज्ञा, कामो भुजङ्गोपमः, ललक- ४०९ सङ्गवर्जन, सङ्गेन मारणादि, मणि.
अनन्यधर्मत्वं, वधे सम्बन्धिबधः, वेदना, वणिजः कुबेरदत्तस्य च पतिदृष्टान्तः, निःसङ्गस्य चक्रिणोदयायां स्वदया, हिंसाफलं दुःखं, दृष्टान्तः, महिला दोषवळ्यः, दुःख- ऽप्यधिक सुखम् । २८ अहिंसाफलमारोम्यादि, चण्डाल- समुद्रातहेतुः, नदीबद् गुरुगिरि | ४१६* निदानम्वरूपं, रागद्वेषमोहभेदाः, दृष्टान्तः। भेदिन्यः, महिलासु भुजङ्गीवि
गङ्गदत्तविश्वभूतिचण्डपिङ्गलदृष्टा३७६ यतेरपि भाषादोषन लेपः, सत्य वाविश्वासः, निधनकारिकाः,
न्ताः, काचेन वैडूर्यहारण, दुःखप्रशस्तं, सत्यवचसो विश्वासादि, हृदयहारिकाः वध्यमालावद्वि
क्षयादिप्रार्थन, निदानादिरहितः इतरस्य पाषण्डचाण्डालता, वसु.
नाशिकाः मालतीव मदनासहाश्व, शिवसाधकः। दृष्टान्तः।
देवरतिनृपदृष्टान्तः, शोकदुरिता- |४२४* इन्द्रियासक्तः संसारभ्रमिः, स्वा. ३८५* अदत्तदन्तशोधनस्यापि त्यागः, दिकारिण्यः अपलापनस्थानं धन- स्थिलेहनवद् विषयाः, सङ्गे परिश्रमः,
अर्थहारी जीवितहारी. अदत्तं लोक- । मालावन्मोहविषयवर्द्धिन्यः चारित्र. कदलीवनिस्सारा विषयाः, प्रोषित-
॥२६ ।
For Private and Personal Use Only