SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री उपांगादिविषयानुक्रमे प्रकीर्णकानां बृहद्विषया नुक्रमः चनादिप्रतिपत्तिः, वन्दनं, शुद्धि- । हारत्यागः, चैत्यवन्दनं, सङ्घक्षामणा, सदर्शनस्यापर्यटनं, दर्शनरहितस्या- हेतुराराधना, बाल्यादालोचनादानं, आचार्यादिक्षामणा, अपराधक्षामणा, सिद्धिः, सदर्शनस्य जिननामदर्शन- प्रायश्चित्तप्रतिपत्तिः,महावताद्यारोपणं, मृगावतीवत्पापक्षयः । २३ स्यानय॑ता, अक्षयसुखहेतुता च । २४ यावज्जीवप्रतिज्ञाप्रत्यर्पण; उपस्थापना, | ३२७* अनुशास्तिस्वरूपम् । | ३५०* अहंदादिभक्तिः, दुर्गतिनिवारणं, देशविरतस्याणुवतारोपणा २१ ३३४* मिथ्यात्वच्छेदः, सम्यक्त्वभावना, परम्परसुख प्राप्तिश्च, नाभक्तिमतो गुरुसङ्घपूजा, जिनेन्द्रभवनादिषु वीतरागभक्तिः, नमस्काररतिः, निवृतिः, अभक्तिमानूषरे शालीवापी द्रव्यदानादि, संस्तारकाव्रज्या, स्वाध्यायोद्यमः, व्रतरक्षा, शल्य- अबीजसस्येप्सुः अनभ्रवर्षेप्सुश्च चरमप्रत्य त्यानं, भक्तपरिज्ञाप्रति- त्यागः, इन्द्रियदमः, कषायधातः, मणिकारदृष्टान्तः। पत्तिः । मिथ्यात्यवर्जनं, दृढसम्यक्त्वता, ३५६ संसारक्षयकारणो नमस्कारः, ३१४ क्षेत्रप्रतिलेखना, त्रिविधाहार नमस्कारकुशलता च । संसारीच्छेदः, मेण्ठदृष्टान्तः, तं प्रत्याख्यान, द्रयदर्शन, भुक्त्वा ३४४* मृगतृष्णावदधर्मात्सुखेच्छा, विना द्रव्यलिङ्गत्वं, आराधनाहस्तः, ऽपि संवेगः, शुमध्यानम् । अयादेरपि तीव्र मिथ्यात्वं, दत्त सुगतौ रथः, सुदर्शनदृष्टान्तः। २५ ३१७* समाधिपानं तल्लक्षणं फलं च। ,, इव साधुद्वष द्वयसनं, सम्यक्त्वप्रति- | ३६३* ज्ञानं, हृदयपिशाचवशीकरणं, ३२५* सङ्घनिवेदनमुत्सर्गश्च, चतुर्धाऽs- | छानि ज्ञानादीनि, जिनशासनरक्तता, | हृदयकृष्णसर्पोपशमनं, मनोमर्कट- | For Private and Personal Use Only
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy