SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपांगादि विषयानुक्रमे प्रकीर्णकानां हद्विषयानुक्रमः प्रियादिका(५)दृष्टान्ताः, विषवा. | ॥५ अथ तन्दुलबचारिकम् ॥ |७ मातापित्रनानि । ३४ पेक्षस्य भवः। २९/४५०* मङ्गलादि, अभिधेयनिर्देशः। ३१ ८ गर्भगस्य नरके उपपातः । ४२९* इन्द्रियदमः, आराधना, क्रोधा- |४५५* गर्भ दिनरात्रिमुहूत्तश्वासमानम् । ३२| ९ गर्भगस्य देवलोके उपपतः । दिनिग्रहः, सुखदुःखे तद्भावाभावजे, | ४६१* योनिऋतुत्रीजकालमानम् । १. गर्मगस्य तानत्वादि । नन्दपरशुरामाद्या दृष्टान्ताः। ३० ४६३ ख्यादीनां रक्ताद्युत्कटत्वं, स्थानं, | ४६८* पधैर्गर्भस्वरूपम् । ४४७* अनुशास्तिपार्थना, परीषहादि | पितृपुत्रसंख्या, गर्भस्थितिः। , ११, ४७०* स्त्रीत्वा(४)यन्यतरजन्म ३६ संभवे प्रतिज्ञास्मारणं, अवन्ती- २ ओजाहार: १२ पादादिना जन्म। सुकुमालदृष्टान्तः, भवनैगुण्य, | ३ कललार्बुदपेशीप्रभृत्यवस्था, शिराधमनी- | ४७.* द्वादश वर्षाणि गर्भस्थितिः। धर्मयानदर्लभता, चिन्तामण्यादि- । रोमादिसया । ३३ | ४७३* जन्मदुःखादिना जातिस्मरणाभावः वदपूर्वता, नमस्कारस्मरणेन प्राण- | ४ गभेगस्योच्चाराधमाचः, सर्वाहारस्य | मातुर्वेदना च । त्यागः, जघन्यतः सौधमें उत्कृ | श्रोत्रादीन्द्रियतयोपचयः। , ४७७* अशुचिस्वरूपम् । ष्टतोऽच्युते सर्वार्थसिद्धौ वा, उप- ५ कवलाहाराभावः, सर्वत आहारादि, ४८८* बालादि (१०) दशास्वरूपम् । ३७ संहारः। __ रसहरणीशिरास्वरूपम् । , १३, ४९१ दशाक्षेपणोपक्षेपाद्यवस्था । ३८ | ६ ओजमाहारः, रसहरण्याऽऽहारः। ३४ ४९६* सुखिनोऽपि धर्मकर्तव्यता, दुःखिनो ॥१७॥ For Private and Personal Use Only
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy