________________
Shri Mahavir Jain Aradhana Kendra
श्री उपांगादि विषयानुक्रमे
॥ ९२ ॥
७
८७* आत्मनो ज्ञानादिमयत्वम् । ९४* एकशस्यैवोत्पत्यादि, आत्मनः शाश्वतत्वं संयोगमूलं दुःखं, मूलोत्तरगुणानाराधनाप्रतिक्रमणं, भयमदसज्ञागौरवाशातनारागद्वेष संयमाज्ञानमिध्यात्वममत्वनिन्दागदि । ८
९५* बालवदालोचना |
९६* आलोचकगुणाः ।
९७* अकृतज्ञताक्षामणम् ।
१९८* बालादि (३) मरणत्रयलक्षणानि ।
९९* नाराधकलक्षणानि । १०३* मरणाविराधनायां कान्दर्पिकाद्या
(५) देवदुर्गतयः, दुर्लभसुलभबोधिलक्षणं, अनन्तपरीत्तसंसारि
11
و
"
17
"
www.kobatirth.org
लक्षणम् ।
१०७* जिनवचनाज्ञस्य बालमरणम् । 29 १०२* शस्त्रग्रहणादीनि मरणानुचन्धीनि पण्डितमरणप्रतिज्ञा ।
९
११०* उद्वेजक जातिमरणवेदनास्मरणम् ।" १११ * वेदनोत्पादे स्वभावदर्शनम् ।
११४* सर्वपुद्गलाहारादि, सरिद्भिलवणवत्कामभोगैरतृप्तिः, सचित्ताहारविपाकेक्षणम् ।
११८* परिकर्मण आवश्यकत्वम् ।
१२४" भवविमुक्तिलक्षणं, सर्वज्ञोपदेशः, वीतरागहेतुपदेस्मृतिः, आराधना
फलम् ।
१२६* श्रमणत्वसंयतत्वध्यानं, शेषन्यु
For Private and Personal Use Only
"
12
"
१०
सर्गः, जिनवचो मार्गलाभ:, मरणे निर्भयत्वम् ।
१३३* आतुरप्रत्याख्यानस्य फलमुप संहारश्च ।
Acharya Shri Kailassagarsuri Gyanmandir
21
१२८* धीरका पुरुषसुशील दुःशीलानां मरणम् ।
""
१२९* ज्ञानाद्युपयोग कारकस्य मुक्तिः ।,"
१३०* चिरोषितब्रह्मचर्यादिसिद्धिः ।
"
१३१* निष्कषायादेः शुभप्रत्याख्यानता ।
"
17
॥। ३ अथ महाप्रत्याख्यानम् ॥ १५७* तीर्थकरादिनमस्कारः, श्रद्धानं,
पापप्रत्याख्यानं, दुष्कृतनिन्दा, सामायिक कृतिः, उपध्यादित्यागः,
प्रकीर्णकानां
बृहद्विषयानु
क्रमः
॥ ९२ ॥