SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री उपांगादि विषयानुक्रमे ॥ ९२ ॥ ७ ८७* आत्मनो ज्ञानादिमयत्वम् । ९४* एकशस्यैवोत्पत्यादि, आत्मनः शाश्वतत्वं संयोगमूलं दुःखं, मूलोत्तरगुणानाराधनाप्रतिक्रमणं, भयमदसज्ञागौरवाशातनारागद्वेष संयमाज्ञानमिध्यात्वममत्वनिन्दागदि । ८ ९५* बालवदालोचना | ९६* आलोचकगुणाः । ९७* अकृतज्ञताक्षामणम् । १९८* बालादि (३) मरणत्रयलक्षणानि । ९९* नाराधकलक्षणानि । १०३* मरणाविराधनायां कान्दर्पिकाद्या (५) देवदुर्गतयः, दुर्लभसुलभबोधिलक्षणं, अनन्तपरीत्तसंसारि 11 و " 17 " www.kobatirth.org लक्षणम् । १०७* जिनवचनाज्ञस्य बालमरणम् । 29 १०२* शस्त्रग्रहणादीनि मरणानुचन्धीनि पण्डितमरणप्रतिज्ञा । ९ ११०* उद्वेजक जातिमरणवेदनास्मरणम् ।" १११ * वेदनोत्पादे स्वभावदर्शनम् । ११४* सर्वपुद्गलाहारादि, सरिद्भिलवणवत्कामभोगैरतृप्तिः, सचित्ताहारविपाकेक्षणम् । ११८* परिकर्मण आवश्यकत्वम् । १२४" भवविमुक्तिलक्षणं, सर्वज्ञोपदेशः, वीतरागहेतुपदेस्मृतिः, आराधना फलम् । १२६* श्रमणत्वसंयतत्वध्यानं, शेषन्यु For Private and Personal Use Only " 12 " १० सर्गः, जिनवचो मार्गलाभ:, मरणे निर्भयत्वम् । १३३* आतुरप्रत्याख्यानस्य फलमुप संहारश्च । Acharya Shri Kailassagarsuri Gyanmandir 21 १२८* धीरका पुरुषसुशील दुःशीलानां मरणम् । "" १२९* ज्ञानाद्युपयोग कारकस्य मुक्तिः ।," १३०* चिरोषितब्रह्मचर्यादिसिद्धिः । " १३१* निष्कषायादेः शुभप्रत्याख्यानता । " 17 ॥। ३ अथ महाप्रत्याख्यानम् ॥ १५७* तीर्थकरादिनमस्कारः, श्रद्धानं, पापप्रत्याख्यानं, दुष्कृतनिन्दा, सामायिक कृतिः, उपध्यादित्यागः, प्रकीर्णकानां बृहद्विषयानु क्रमः ॥ ९२ ॥
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy