________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि विषयानुक्रमे
प्रकीर्णकानां
१५
हद्विषयानु
क्रमः
॥ ९३ ॥
रागादिव्युत्सर्गः, क्षामणा, निन्द्य- | १७१* क्षीरनयनोदकयोः सागरसमत्वम् । संवरणादि, लेश्याभयगुप्त्यादीनां । निन्दादि, ममत्वपरिज्ञानादि,
त्यागादाने। आत्मनो ज्ञानत्वादि, अराधना- | १८१* यावल्लोकप्रदेश प्रतियोनि च मरणं, | २१२* संगशल्यत्यागः, गुप्तिसमितिशरणं, निन्दादि, आत्मन एकत्वादि, संयोग- बालमरणानि, मात्रादिसम्बन्धबहुता, उपदेशबलेन तपःपोतधरणम्। ,, मूल दुक्खं, असंयममिथ्यात्वादि- एकम्य कर्मकरणादि, गतिचतुष्कः | २१७ कन्दरासु दुर्गेऽध्यर्थसाधनं, किं पुनः परिज्ञानादि, अपराधक्षामणा, वेदनादेः स्मरणेन पण्डितमरणम् ।, सङ्ग्रहबले जिनोक्तिश्रवणे च, बालबन्मायात्यागेन ऋजोर्निर्वाणम्। | २०९पण्डितमरणे फलं, विधिः, सर्व- शिलातलगता धन्याः।
पुद्गलानामाहारपरिणामिते, नरक- | २२१* परिकर्मण आवश्यकता । १६२* भावशल्यदोषाः।
म्लेच्छजातिभ्रमणम् , कामार्थ- | २२२* तपसा कर्मनाशः। १६५* आलोचनादिना कर्मलघुता, यथा. भोजनगन्धशब्दादि, युग्यादिसुखै- | २२३* पण्डितमरणान्मरणान्तः। वत्प्रायश्चित्तकृतिः, यथावृत्तकथनम् ।। स्तृप्तिरत्राण च, राज्यभोगैरपि, २२५% अनशनादिना पण्डितमरणम्। ,
तृष्णासुखेच्छायोरच्छेदः, प्रार्थना- २२६* इन्द्रियसुखसातस्य मोहः। , १६७* प्राणारम्भादिपत्याख्यानम् । , निन्दा, मुक्तिकारणानि, महाव्रता- २२७* लज्जादिनाऽनालोचकाऽनाराधकाः। १६९* पालनभावविशुद्धस्वरूपम्। १३/ रोपः, क्रोधकलहादित्यागः, इन्द्रिय
"
॥९३ ॥
For Private and Personal Use Only