________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
विषयानुक्रमः
विषया
॥५४॥
१७५ भाषाचतुष्केऽपि संयतासंयत
योराराधनाविराधने १७४ सत्या. दिभाषकाल्पबहुत्वम् १७५। २६८
।। इत्येकादशं भाषापदम् ॥ १७६ शरीरभेदाः नारकादीनां शरीर
संख्या च। १७७ बौदारिकादीनां बद्धमुक्ताल्प
बहुत्वम् । १७८ नारकाणामौदारिकादिषु बद्धमुक्तविचारः।
२७५ १८. असुरादीनां १७१ पृथ्व्यादीनां
द्वीन्द्रियादीनां मनुष्याणां व्यन्तरादीनां चौदारिकादिबद्धत्वादि विचार: 1100
॥ इति द्वादशं शरीरपदम् ॥ १८२ जीवाजीवपरिणामौ १८१ गत्यादि
(१०)परिणामाः १.८२। २८६ १८३ गतीन्द्रियकषायलेश्यायोगो
पयोगज्ञानदर्शनचारित्रवेदभेदा
स्तै रकादिविचारश्च । २८७ १८५, २००* बन्धनगतिसंस्थानादयो
(१०)ऽजीवपरिणामाः १८४ स्निग्धरूक्षबन्धम्पृशदस्पृशद्त्यादिपरिणामविचारः १८५
प्रतिष्ठितत्वं, क्षेत्रवास्तुशरीरो
प्रज्ञा पधिभ्य उत्पत्तिः १८७ अनन्तानुबन्ध्याद्या भेदाः १८८। २९१ , २०१* आभोगानाभोगोपशान्तानुपशान्तक्रोधादयः १८९ क्रोधादिभिरष्ट कर्मचयोपचयचन्धोदयोदीरणवेदननिर्जराः १९०, २०१।
२९२६ ॥ इति चतुर्दशं करायपदम् ।। २०३* संस्थानबाहल्यादिसमहणीगाथे
१०३। १९१ इन्द्रियाणां भेदसंस्थानबाहल्य.
पृथक्त्वप्रदेशविचारः १९१।२९५ १९२ इन्द्रियाणामवगाहतढल्पबहत्वे
२९३
॥ इति प्रयोदशं परिणामपदम् ॥ १८८ नारकादीनां क्रोधादयः १८६
क्रोधादीनामात्मपरोभयनि
For Private and Personal Use Only