SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीउपां. विषयानुक्रमे प्रज्ञा बृहद्विषयानुक्रमः ।। ५७॥ २२१ २२६ कृष्णादिलेश्यानां वर्णाः। ३६४ ॥ इति लेश्यापदे पञ्चमोद्देशकः ॥ निन्द्रियौघाद्यपर्याप्तपर्याप्तकाय२२७ तासां रसवर्णनम् । ३६६ २३२ मनुष्यमानुषीकर्मभूमिभरतैर स्थितिः। २२८ तासां गन्धवर्णनं, अविशुद्धा वतान्तरद्वीपहैमवतारण्यवत- |२३५ सकायाकायौघपृथिव्याद्यपर्याप्त प्रशस्तसंक्लिष्टशीतरूक्षदुर्गतिगामि- हरिवर्षरम्यग्मनुष्यमानुषीणां पर्याप्तकायस्थितिः। ३८१ त्वानि सप्रतिपक्षाणि च। ३६७ लेश्याषट्रे ऽबहुत्वं, समा- २३६ ओघसूक्ष्मबादरपृथिव्यादिनिगोदतासां त्रिनवविधादिपरिणामो नान्यलेश्याकगर्भजनकत्वं च। ३७३| तदपर्याप्तपर्याप्तकायस्थितिः। ३८२ ऽनन्तपदेशिकताऽसंख्यप्रदेशा ॥ इति लेश्यापदे षष्ठोद्देशकः ।। २३७ सयोगमनोयोग्यादिकायवगाहोऽनन्ता वर्गणाध। ३६ ६८ ॥ इति सप्तदश लेण्यापदम् ।। स्थितिः। ३८३ तासां स्थानानि, जघन्योत्कृष्ट- २३३, २१२* जीवगतीन्द्रियादि- | २३८ सामान्यविशेषवेदावेदस्थितिः । ३८५ स्थानानां द्रव्यप्रदेशोभयैरल्प (२२)द्वारसग्रहणीगाथे २१२* २३९ सामान्यविशेषकषाय्यकषायिबहुत्वं च। ३७० जीवस्थितिः, नारकतिर्यग्मनुष्य स्थितिः। ॥ इति लेश्यापदे चतुर्थोद्देशकः ॥ देवतस्त्रीसिद्धनारकाद्यपर्याप्तपर्याप्त- | २४० सलेश्यकृष्ण लेश्याद्यलेश्यस्थितिः। २३१ लेश्यानां न तद्रूपतादिपरिणामः, स्थितिः। ३७७ ३८७ ___आकारप्रतिभागौ स्याताम्। ३७२/ २३४ ओधैकद्वित्रिचतुःपञ्चेन्द्रियाऽ- २४१ सम्यग्दृष्ट्यादिस्थितिः, (एका ॥५७॥ For Private and Personal Use Only
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy