SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपां. विषयानुक्रमे सूर्य विषयसूचिः अथ श्रीसूर्यप्रज्ञप्तेविषयसूचिः |८ मुहूर्त्तवृदयपवृद्धी। ९ | २१ सूर्यस्य तिर्यपरिश्रमः वीरस्तुतिः १। १९ दिवसरात्रिविषये मु०। १०/२२ भेदघातकर्णकले विप्रतिपत्तयः तीर्थकरस्तुतिः ।। १. सूर्यमण्डलानि। आगमस्तुतिः ३। ५१ सूर्यमण्डलविषयः। | २३ मुहूर्तगतिः विप्रतिपत्तयश्च (४)। ५२ सूर्यपज्ञप्तिस्तुतिः ४-५। १२ दक्षिणार्द्धमण्डलसंस्थितिः। २१ ॥ इति द्वितीयं प्राभूतम् ॥ १ मिथिलानगयुद्यानवर्णनम् । १३ उत्तरार्द्धमण्डलसंस्थितिः । |२४ प्रकाश्यक्षेत्रपरिमाणम् । २ समवसरणदिशावर्णनम् । १४ चीर्णचरणम्। | ॥इति तृतीय प्राभृतम् ।। | ३, १५* प्राभृताधिकाराः | १५ अन्तरपरिमाणं विप्रतिपत्तयश्च २५ प्रकाशसंस्थानम् । ४, ६-७* प्रथममाभृते प्राभृतमा भूतनामानि (६)। २५ ॥इति चतुर्थ प्राभृतम् ॥ | १६१७ अवगाहनामानम् (५)। ३१/ २६ लेश्याप्रतिघातः । | ५, ८* सूर्यस्य प्रतिपत्तयः। १८ विकम्पनमानविप्रतिपत्तयः (५)। ३२ ॥इति पञ्चमं प्राभृतम् ।। ६, ९.११* सूर्यस्योदये अस्तमयनेषु १९ मण्डलसंस्थानविप्रतिपत्तयः (८)। ३६ २७ ओजः संस्थितिः। च विप्रतिपत्तयः । २० मण्डलविष्कम्भविप्रतिप्रत्तयः (३)। ३८ ॥ इति षष्ठं प्राभृतम् ॥ ७, १२.१२ दशमप्राभृताधिकारः। , ॥ इति प्रथमं प्राभृतम् ॥ |२८ सूर्यावारकः। For Private and Personal Use Only
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy