________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
सूर्य विषयसूचिः
अथ श्रीसूर्यप्रज्ञप्तेविषयसूचिः |८ मुहूर्त्तवृदयपवृद्धी। ९ | २१ सूर्यस्य तिर्यपरिश्रमः वीरस्तुतिः १।
१९ दिवसरात्रिविषये मु०। १०/२२ भेदघातकर्णकले विप्रतिपत्तयः तीर्थकरस्तुतिः ।।
१. सूर्यमण्डलानि। आगमस्तुतिः ३। ५१ सूर्यमण्डलविषयः।
| २३ मुहूर्तगतिः विप्रतिपत्तयश्च (४)। ५२ सूर्यपज्ञप्तिस्तुतिः ४-५। १२ दक्षिणार्द्धमण्डलसंस्थितिः। २१ ॥ इति द्वितीयं प्राभूतम् ॥ १ मिथिलानगयुद्यानवर्णनम् । १३ उत्तरार्द्धमण्डलसंस्थितिः । |२४ प्रकाश्यक्षेत्रपरिमाणम् । २ समवसरणदिशावर्णनम् । १४ चीर्णचरणम्।
| ॥इति तृतीय प्राभृतम् ।। | ३, १५* प्राभृताधिकाराः
| १५ अन्तरपरिमाणं विप्रतिपत्तयश्च २५ प्रकाशसंस्थानम् । ४, ६-७* प्रथममाभृते प्राभृतमा भूतनामानि (६)।
२५ ॥इति चतुर्थ प्राभृतम् ॥ | १६१७ अवगाहनामानम् (५)। ३१/ २६ लेश्याप्रतिघातः । | ५, ८* सूर्यस्य प्रतिपत्तयः। १८ विकम्पनमानविप्रतिपत्तयः (५)। ३२ ॥इति पञ्चमं प्राभृतम् ।। ६, ९.११* सूर्यस्योदये अस्तमयनेषु १९ मण्डलसंस्थानविप्रतिपत्तयः (८)। ३६ २७ ओजः संस्थितिः। च विप्रतिपत्तयः ।
२० मण्डलविष्कम्भविप्रतिप्रत्तयः (३)। ३८ ॥ इति षष्ठं प्राभृतम् ॥ ७, १२.१२ दशमप्राभृताधिकारः। , ॥ इति प्रथमं प्राभृतम् ॥ |२८ सूर्यावारकः।
For Private and Personal Use Only