Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१९५ अथ कियतां पुनरेवमनपदेशत्वमित्याह * असिद्धविरुद्धसन्दिग्धानध्यवसितवचनानामनपदेशत्वमुक्तं भवति * इति । * तत्रासिद्धश्चतुर्विधः * इति विभागः । सामान्यलक्षणञ्च आशङ्क्यमानपक्षवृत्तित्वम् अर्थाल्लभ्यते । आशयमाने हि पक्षे वृत्तिः सर्वस्य विशेषणासिद्धादिप्रपञ्चस्यास्तीति पक्षव्यापीदं सामान्यलक्षणम् । न चैवं पक्षावृत्तित्वं तस्य असमर्थविशेषणादि- 5 भेदेषु असम्भवात् ।
केन रूपेण चतुर्विध इत्याह * उभयासिद्धोऽन्यतरासिद्धस्तद्भावासिद्धोऽनुमेयासिद्धश्चेति * । तत्र * उभयोर्वादिप्रतिवादिनोरसिद्धो यथा अनित्यः शब्दः सावयवत्वादिति * शब्दे हि सावयवत्वं नित्यानित्यवादिनोर्न प्रसिद्धमिति । * अन्यतरासिद्धो यथा अनित्यः शब्दः कार्यत्वादिति * मीमांसकस्य 10 हि प्रत्यभिज्ञानादिकमुपलभमानस्य शब्दे कार्यत्वं तावदसिद्धं यावद् अन्यतरपक्षव्युदासद्वारेण प्रमाणतो (न?) व्यवस्थाप्यत इति निश्चीयते। निश्चिते तु पक्षधर्मत्वे ततः साध्यं प्रतिपद्यत एव । * तद्भावासिद्धो यथा धूमभावेनाग्न्यधिगतौ * इति। धूमत्वेनानिश्चितं वाष्पादिकमुपलभमानस्याग्न्यधिगतौ कर्तव्यायां तद्भावासिद्धो धूमभावस्यानिश्चितत्वादिति । * अनुमेया- 15 सिद्धो यथा पार्थिवं द्रव्यं तमः कृष्णरूप[त्वा?वत्त्वा] दिति । ___सांख्याभ्युपगतस्य तमसोऽप्रसिद्धत्वाद् अयमाश्रयासिद्धो न तु अभावरूपतमोऽपेक्षया । तस्य तु प्रमाणेन प्रसिद्धेः पक्षीकरणे कृष्णरूपत्वंीवत्त्वं स्वरूपासिद्धं, नत्वाश्रयासिद्धमिति ।
नन्वेवं विशेषणासिद्धादिप्रपञ्चस्यासङ्ग्रहणादयुक्तोऽयं विभागः ? न, 20 उभयासिद्धेऽन्यतरासिद्धे वा अन्तर्भावात् । तथा च उभयोविशेषणासिद्धो यथा] नित्यः शब्दःअनभिधेयत्वे सतिबाह्येन्द्रियप्रत्यक्षत्वात् । बाह्येन्द्रियप्रत्यक्षत्वे च सति अनभिधेयत्वादिति उभयोविशेष्यासिद्धः । अन्यतरविशेषणासिद्धो यथा] नित्यः शब्दः कृतकत्वे सति अमूर्तत्वात् । एवमन्येष्वपि पुरुषविशेषाभिप्रायेण असिद्धत्वाचूह्यमिति । असमर्थविशेषणासिद्धो [यथा] नित्यः शब्दः प्रमेयत्वे 25 सति कृतकत्वात् । विपर्ययेण असमर्थविशेष्य सिद्ध इति । व्यधिकरणविशेषणासिद्धो [यथा नित्यः शब्दः चाक्षुषत्वे सति कृतकत्वात् । विपर्ययेण
For Private And Personal Use Only
Loading... Page Navigation 1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315