Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
व्योमवत्यां
अथान्त्यविशेषेष्विव परमाणुषु कस्मान्न स्वतः प्रत्ययव्यावृत्तिः कल्ल्यत इति चेत्, न, तादात्म्यात् । इह अतदात्मकेष्वन्यानिमित्तः प्रत्ययो भवति, यथा घटादिषु प्रदीपात्, न तु प्रदोपे प्रदीपान्तरात् । यथा गवाश्वमांसादीनां स्वत एवाशुचित्वं तद्योगादन्येषाम्, तथेहापि तादात्म्यादन्त्यविशेषेषु स्वत एव प्रत्ययव्यावृत्तिः तद्योगात् परमाण्वादिष्विति ।
विशेषाणां परीक्षार्थमाह अन्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद् विशेषा इति । उत्पत्तिविनाशयोरन्ते व्यवस्थितत्वाद् अन्तशब्दवाच्यानि नित्यद्रव्याणीति । तथा हि परमाणून अवधिं कृत्वा द्वयणुकादिकार्यस्योत्पत्तिः,
तथा पृथिव्यादीनामपि तावदुत्पादो यावदाकाशादीति पाठापेक्षया तस्या10 प्यन्तशब्दवाच्यत्वम् । एवं विनाशान्ते व्यवस्थानं परमाण्वादीनाम् । तथा
च तावद् द्रव्यं विनश्यति यावत् परमाणवः, पाठापेक्षया पृथिव्यादीनामप्याकाशादिकं यावद् विनाश इति । तेषु भवाः तद्वृत्तयोऽन्त्या इत्यपदिश्यन्ते । तथा हि भूरित्ययं धातुः सत्ता यां]वाप्युपलब्धौ, यथेदानी देवदत्तो गृहे भवत्यास्त इति । सङ्ग्रहोक्तविवरणमाह विनाशारम्भरहितेष्वित्यादि । तत्रान्तपदस्य विवरणं विनाशारम्भरहितेषु नित्यद्रव्येष्वेव, अण्वा काशकालदिगात्मनस्स्विति विशेषसंज्ञाया निर्देशः स्पष्टार्थम् । प्रत्ययार्थ व्याचष्टे प्रतिद्रव्यमेकैकशो वर्तमाना इति । द्रव्यं द्रव्यं प्रत्येकैको विशेषो वर्तते, नैकस्मिन्ननेकः, वैयर्थ्यप्रसङ्गात् । तथा चैकेनैव विशेषेण व्यावृत्तप्रत्ययस्य
जनितत्वाद् विशेषान्तरवैयर्थ्यमेव । नाप्येकोऽनेकस्मिन्, सामान्यरूपता20 प्रसङ्गादिति । द्वितीयपदस्य तु विवरणम् अत्यन्तव्यावृत्तिबुद्धिहेतव इति ।
नित्यद्रव्येष्वेव वर्तन्त एव इत्ययोगान्ययोगव्यवच्छेदेन नित्येषु वर्तमानत्वाद् विशेषा इतरस्माद् भिद्यन्त इति । लक्षणं पूर्वमेवोक्तम् ।।
अथ विशेषाणां सद्भावे किं प्रमाणम् ? अनुमानम् । तत्र व्याप्तिसमर्थनार्थं दृष्टान्तं निरूपयति । यथा अस्मदादीनां गवादिष्वश्वादिभ्यः प्रत्यय25 व्यावृत्तिर्दृष्टा तुल्याकृतिगुणादपि सजातीयाद् व्यावृत्ततक्रियावयवसंयोग
निमित्ता। तत्र जातिनिमित्ता प्रत्ययव्यावृत्तिः, यस्माद् गौरयम्, अतोऽश्वादिविलक्षण इति । सजातीयत्वेऽपि कृष्णादिगुणसम्बन्धिभ्यः शुक्ल इति
For Private And Personal Use Only
Loading... Page Navigation 1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315