Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
लिङ्गलिङ्गिधियोरेव
(प्र० वा० २।८२)
२७७
१८१
वस्तुमात्रं गृहीत्वापि विमृश्य पक्षप्रतिपक्षाभ्यां व्यक्तयो नानुयन्त्यन्यत् व्यापारः कारकाणां हि
( श्लो० वा०, ४८३ ) (न्या०स० ११११४१) (प्र० वा० रा७०) ( श्लो० वा० ५४)
२११ २७०
श
शब्दोऽर्थाशकमाहेति
(प्र० वा० ३।१६७ )
२७१
४७
१४२
समवायिनः श्वैत्याच्छ्रत्यबुद्धेश्च सम्बद्धं वर्तमानञ्च संयुक्तसमवायादग्नेः संयोगाद्विभागाच्छब्दाच्च संयोगानां द्रव्यम् सपिर्जतुमधूच्छिष्टानां स्वतः सर्वप्रमाणानां साध्याभिधानात् पक्षोक्तिः सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षात्
( वै० सू० ८.११९) ( श्लो० वा० १६०) ( वै० स० १०१२।७) (वै० म० २।२१३२) (वै० सू० १३१॥२७) (वै० सू० २१११५४) (श्लो० वा० २१७६) (प्र० वा० ४।१७) (वै० सू० २।२।१७)
room
For Private And Personal Use Only
Loading... Page Navigation 1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315