Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 301
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमं परिशिष्टम् ग्रन्थेऽस्मिन् प्रसङ्गादुद्धतानां शास्त्रवचनानां सूत्राणाञ्च . वर्णानुक्रमेणोपन्यासः सन्दर्भाः पृष्ठाकाः अ अनेकद्रव्येण समवायात् अप्रसिद्धोऽनपदेशो अर्थादर्थगती शक्तिः अविभागोऽपि बुद्धयात्मा अस्येदं कार्य कारण ( वै० सू० ४।१८) ( वै०स० ३।१।१५) (प्र० वा० ४.१५) (प्र०वा० २।३५४) ( वै० सू० ९।२।१) १९१ १०७ इहेदमिति यतः कार्यकारणयोः ( वै० सू० ७।२।२६ ) २८९ एकदिक्कालाभ्यामेककालाभ्यां सन्निकृष्टवि० ( वै०स० ७।२।२१) एतेन नित्येष्वनित्यत्वं (वै० स० ४११३८) कस्यचित्तु यदीष्येत कारणबहुत्वात् कारणमहत्त्वात् ( श्लो० वा० ७६) ( वै० सू० ७।१।१०) Wी गुणकर्मसु गुणकर्माभावात् गृहीत्वा वस्तुसद्भावं ( वै० सू० ८।१८) ( श्लो० वा० ४८२) . जातेऽपि यदि विज्ञाने ज्ञानायोगपद्यवचनेन (श्लो० वा० ४९) ( वै० स० ३।२१३) uro तत्र ज्ञानान्तरोत्पादः तथैव दर्शनात्तेषां तदतद्रूपिणो भावाः तदभावादणु मनः तदभिप्रायवशात् (श्लो० वा० ५०) (प्र० वा० २।३५६) (प्र० वा० २।२५१) ( वै० सू० ७।११२४) (प्र० वा० १७१) १०८ २१९ २७० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315