Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमं परिशिष्टम् ग्रन्थेऽस्मिन् प्रसङ्गादुद्धतानां शास्त्रवचनानां सूत्राणाञ्च . वर्णानुक्रमेणोपन्यासः सन्दर्भाः
पृष्ठाकाः
अ
अनेकद्रव्येण समवायात् अप्रसिद्धोऽनपदेशो अर्थादर्थगती शक्तिः अविभागोऽपि बुद्धयात्मा अस्येदं कार्य कारण
( वै० सू० ४।१८) ( वै०स० ३।१।१५) (प्र० वा० ४.१५) (प्र०वा० २।३५४) ( वै० सू० ९।२।१)
१९१ १०७
इहेदमिति यतः कार्यकारणयोः
( वै० सू० ७।२।२६ )
२८९
एकदिक्कालाभ्यामेककालाभ्यां सन्निकृष्टवि० ( वै०स० ७।२।२१) एतेन नित्येष्वनित्यत्वं
(वै० स० ४११३८)
कस्यचित्तु यदीष्येत कारणबहुत्वात् कारणमहत्त्वात्
( श्लो० वा० ७६) ( वै० सू० ७।१।१०)
Wी
गुणकर्मसु गुणकर्माभावात् गृहीत्वा वस्तुसद्भावं
( वै० सू० ८।१८) ( श्लो० वा० ४८२)
.
जातेऽपि यदि विज्ञाने ज्ञानायोगपद्यवचनेन
(श्लो० वा० ४९) ( वै० स० ३।२१३)
uro
तत्र ज्ञानान्तरोत्पादः तथैव दर्शनात्तेषां तदतद्रूपिणो भावाः तदभावादणु मनः तदभिप्रायवशात्
(श्लो० वा० ५०) (प्र० वा० २।३५६) (प्र० वा० २।२५१) ( वै० सू० ७।११२४) (प्र० वा० १७१)
१०८ २१९
२७०
For Private And Personal Use Only
Loading... Page Navigation 1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315