Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषवैधयंप्रकरणम्
२८७
परमाणुषु कस्मान्न स्वतः प्रत्ययव्यावृत्तिः कल्प्यत इति । अस्य प्रतिषेधार्थमाह यदुक्तं परमाणुषु विशेषाभावो विशेषेषु च विशेषान्तरमित्येतन, कुत एतत् ? तादात्म्यात्, तत्स्वरूपत्वाद् विशेषाणाम् । ये हि अविशेषस्वरूपास्ते व्यावृत्तज्ञानजन्मनि विशेषमपेक्षन्ते, यथा परमाण्वादयः । न चैवं विशेषास्तदात्मका न भवन्ति, अतस्तादात्स्याद् विशेषा: समानलक्षणं विशेषं । नापेक्षन्ते । तथा चेह अतदात्मकेष्वतत्स्वरूपेष्वन्यनिमित्तः प्रत्ययो दृष्टो यथा घटादिषु प्रदीपात् । तथाहि घटादिष्वप्रकाशस्वरूपेष्वन्वयव्यतिरेकाभ्यां प्रदीपाद् विज्ञानं दृष्टम्, न तु प्रदीपे प्रदीपात्, तस्य प्रकाशरूपतया प्रदीपं विनापि प्रकाशनात् । न चैवं घटादिष्वपि प्रकाशं विनैव प्रकाशोऽस्तु, अदर्शनात् । आगमिकमुदाहरणं दर्शयति यथा गवाश्वमांसादीनां स्वत एवाशुचित्वं 10 तद्योगादन्येषां मोदकादीनाम् । न तु श्वमांसस्यापि अशुच्यन्तरसम्बन्धाद् अशुचित्वम्, अदर्शनात् । नापि श्वमांसवत् भक्तादीनामपि स्वत एवाशुचित्वमदर्शनादेव । तथेहापि तादात्म्याद् विशेषस्वरूपत्वाद् अन्त्यविशेषेषु स्वत एब प्रत्ययव्यावृत्तिस्तद्योगात् परमाणुष्वित्युपसंहारः ।
अथ विशेषाणां नित्यत्वमुतानित्यत्वम् ? उत्पत्तिविनाशकारणानुप- 15 लब्धेनित्यत्वमेव । तथाहि विशेषाणां स्वाश्रयः समवायिकारणम्, असमवाय्यादिकारणञ्च नास्ति इति, विनाशाभ्युपगमेऽपि विशेषाणां पुनर्व्यावृत्तिज्ञान - त्पत्तौ न कारणमस्तीति । अथ विशेषान्तराद्व्यावृत्तज्ञानम्, तन्न, अन्यत्वे प्रमाणाभावादित्यलमतिविस्तरेण।
॥ इति श्रीव्योमशिवाचार्यविरचितायां पदार्थसाहटोकायां विशेषपदार्थः॥ 20
॥ अथ समवायपदार्थनिरूपणम् ॥ अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इह प्रत्ययहेतुः स समवायः। द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारणभूतानामकार्य
For Private And Personal Use Only
Loading... Page Navigation 1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315