Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामान्यवैधयंप्रकरणम्
समवेतस्योपलम्भाद् । द्रव्यस्य च द्रव्य एव संयोगो नान्यत्रेति, तथा युतसिद्धयभावाच्च । युतसिद्धानाञ्च संयोग इति । अथ सामान्येन सम्बन्धमात्रं साध्यते ? तत्रापि सिद्धसाधनम्, स्वाधारेण संयुक्तसंयोगस्य सर्वत्र सद्भावात् । तथाहि गोत्वाधारेण संयुक्तमाकाशादि तेन च संयुक्तं सर्वमूर्त्तमिति । एवं व्यापकत्वमपि यदि सर्वैः संयोगित्वम्, तदसिद्धम् । पक्षे तदेव हि सर्वगतत्व- 5 मिति साध्येनाविशेष एव । तथा आकाशादेापकत्वेऽपि न सर्वैः सम्बन्ध इत्यनेकान्तः । अथ सर्वैः सम्बन्धः साध्यते सर्वत्र सन्निहितत्वादिति हेतुना ? तदप्यसत् । आकाशादेस्तभावे गुणकर्मादिना सम्बन्धाभावात् । न च विशिष्ट सम्बन्धानभ्युपगमे भावस्य अन्यसान्निध्यं पश्यामः । अतः स्वविषयसर्वगतमेव सामान्यम् । गोत्वं गोपिण्डेष्वेवाश्वत्वमश्वपिण्डेष्वेव, तत्रैवोप- 10 लम्भात् ।
अभेदात्मकमनेकवृत्तीति लक्षणं दर्शयति अभेदात्मकमेकस्वभावम् । अनेकत्र वृत्तिर्यस्य तदनेकवृत्तीति । एकत्वे सत्यनेकत्र वर्तमानत्वात् सामान्यम्; तथापि अवयविसंख्यादिभिर्व्यभिचारपरिहारार्थं नित्यत्वे सतीति विशेषणमर्थाद् व्याख्येयम् । तथापि सलिलादिपरमाणुरूपादयो नित्याश्चा- 15 नेकत्र वर्तन्ते, तदर्थमेकत्वे सतीति विशेषणम् । ते तु अनेकत्वे सत्यनेकत्र वर्तन्ते इति । तथापि एकत्वे नित्यत्वे च सत्यनेकत्र वर्त्तते समवायः, तदर्थं स्वव्यतिरिक्तया वृत्त्या वर्तमानत्वे सतीति च विशेषणमध्याहार्यम् ।
सर्वमत्रैव वाक्ये लभ्यते अध्याहारो न कार्य इति चान्ये । तथाहि न विद्यते भेदो नानात्वं विनाशश्च यस्येति तथोक्तम्, तदेवात्मा स्वरूपमस्येति 20 अभेदात्मकमेकमविनाशि चेति लभ्यते । अनेकत्र वृत्तिर्यस्य इति बहुव्रीहिणा वृत्तेर्वृत्तिमतो भेदाऽप्युपर्शित एव । तस्मादेकत्वे नित्यत्वे च सति समवायेन अनेकत्र वर्तमानत्वात् सामान्यमितरस्माद् भिद्यते ।
नन्वाश्रयासिद्धमेतल्लक्षणम्, सामान्यसद्भावे प्रमाणाभावात् । यच्चानुगतज्ञानं न तत् सामान्यसत्तां दर्शयति, कल्पनाज्ञानत्वात् । तथा चानादि- 25 वासनावशादनुगतज्ञानमुत्पद्यते, न पुनर्वास्तवं सामान्यमस्ति । तदुक्तम्
For Private And Personal Use Only
Loading... Page Navigation 1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315