Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामान्यवैधयंप्रकरणम्
२७९
सत्सदिति प्रत्ययानुवृत्तिः, तस्मात् सामान्यमेव । प्रयोगस्तु द्रव्यगुणकर्मसु सत्सदिति प्रत्ययः, विशेष्यव्यतिरिक्तानुगतनिमित्तनिबन्धनः, भिन्नेष्वनुगतप्रत्ययात्, कम्बलादिषु नीलद्रव्यसम्बन्धान्नीलं नीलमिति ज्ञानवत् । सामान्येन च विशेष्यव्यतिरिक्तानुगतनिमित्तनिबन्धनत्वे साध्ये न पाचकादिज्ञानैव्यंभिचारः, तेषामपि सपक्षत्वात् । तथाहि पाचक इति ज्ञाने पचिक्रिया 5 निमित्तम्, तदभिज्ञता वा, तत्सद्भावे क्रियोपरमेऽपि पाचक इति व्यवहारात् । एवं दण्डीति ज्ञाने दण्डो निमित्तम्, शुल्क इति ज्ञाने च गुणो निमित्तमिति सर्वत्र व्यतिरिक्तमेव निमित्तम् । दण्डोदेस्तु परस्परं विलक्षणत्वाद् अनुगतज्ञानोत्पत्तौ एकमभिन्नं निमित्तमुपग्राहकमभ्युपगन्तव्यम्। अन्यथा ह्यनुगतज्ञानाजनकत्वमेव स्यात् । अतो दण्डेषु दण्डत्वम्, शुक्लादिषु च 10 तत्सामान्यमिति वाच्यम् ।
यच्चेदं सामान्यं सामान्यमित्यनुगतज्ञानम् अत्राप्येकत्वे नित्यत्वे सत्यनेकत्र समवायो निमित्तम् । एवं सर्वत्र निमित्तान्तरमभ्यूह्यम् ।
अपरं द्रव्यत्वगुणत्वकर्मत्वादि अनुवृत्तिव्यावृत्तिहेतुत्वात् सामान्यं विशेषश्च भवति । तत्र द्रव्यत्वं परस्परविशिष्टेषु पृथिव्या- 15 दिष्वनुवृत्तिहेतुत्वात् सामान्यम्, गुणकर्मभ्यो व्यावृत्तिहेतुत्वाद् विशेषः । तथा गुणत्वं परस्परविशिष्टेषु रूपादिष्वनुवत्तिहेतुत्वात सामान्यम्, द्रव्यकर्मभ्यो व्यावृत्तिहेतुत्वाद् विशेषः । तथा कर्मत्वं परस्परविशिष्टेफूत्क्षेपणादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यं अव्यगुणेभ्यो व्यावृत्तिहेतुत्वाद् विशेषः ।
एवं पृथिवीत्वरूपत्वोत्क्षेपणत्वगोत्वघटत्वपटत्वादीनामपि प्राज्यप्राणिगतानामनुवृत्तिहेतुत्वात् सामान्यविशेषभावः सिद्धः । एतानि तु द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधान्येन सामान्यानि, स्वाश्रयाविशेषकत्वाद् भक्तया विशेषाख्यानोति ।
अपरं द्रव्यत्वगुणत्वकर्मत्वादि इत्यादिपदेन पृथिवीत्वादेर्ग्रहणम् । 25 अनुवृत्तिव्यावृत्तिप्रत्ययहेतुत्वात् सामान्यं विशेषश्च भवतीति तदेवाह तत्र
20
For Private And Personal Use Only
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315