Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
व्योमवत्या
पिण्डं पिण्डं [प्रति] प्रबन्धन सातत्येन ज्ञानानामुत्पत्तिः, तस्याञ्च सत्यां पूर्वपूर्वानुभवजनितसंस्कारापेक्ष उत्तरोत्तरप्रत्ययोऽभ्यासः, तेन जनितः संस्कारः, तस्माच्चातीतज्ञानप्रबन्धप्रत्यवेक्षणं भवति । अतीतश्चासौ ज्ञानप्रबन्धश्च, तस्मिन् प्रत्यवेक्षणं स्मरणं भवति। ज्ञायत इति ज्ञानम्, ज्ञप्तिश्च ज्ञानम् इत्युभयविषयं स्मरणं भवतीति । एतत् सदृशो मया प्रागुपलब्ध इत्येवं स्मरणात् समनुगतं यदस्तीति ज्ञायते, तत् सामान्यमिति । तत्सदृशोऽयमिति प्रत्यभिज्ञानाच्च यत् तत्सादृश्यं भिन्नेष्वभिन्नप्रत्ययजनकम् तत्सामान्यमिति व्यवस्थितम् ।
तत्र सत्ता पर सामान्यमनुवृत्तिप्रत्ययकारणमेव । यथा परस्पर10 विशिष्टेष चर्मवस्त्रकम्बलादिष्वेकस्मानीलद्रव्याभिसम्बन्धाद नीलं
नीलमिति प्रत्ययानवत्तिः, तथा परस्परविशिष्टेष द्रव्यगुणकर्मस्वविशिष्टा सत्तदिति प्रत्ययानुवृत्तिः, सा चान्तिराद् भवितुमर्हतीति यत् तदर्थान्तरं सा सत्तेति सिद्धा। सत्तानुसम्बन्धात् सत्सदिति प्रत्ययानुवृत्तिः, तस्मात् सा सामान्यमेव ।
भेदं निरूपयति तत्र सत्ता पर सामान्यम् । अत्र च महाविषयत्वादित्युक्तमेव साधनम् । सा तु सत्ता सामान्यमेव । कुतः ? यतोऽनुवृत्तिप्रत्ययस्यैव कारणम् । यद्यपि अभावादिभ्यो व्यावृत्तिज्ञानस्यापि हेतुः, तथापि सामान्यवत्सु अनुवृत्तामेव बुद्धिं जनयति, न व्यावृत्ताम् । अत: सामान्यमेवेति ।
20
तत्र सामान्यमात्रस्य सद्भावे व्यवस्थापिते विस्पष्टार्थं सत्तायाः सद्भावानुमानमाह; यद्वा पूर्व प्रत्यक्षमुक्तमिदानीमनुमानमुच्यते । तत्र व्याप्तिसमर्थनार्थ दृष्टान्तं व्याचष्टे, यथा परस्परविशिष्टेषु व्यावृत्तेषु चर्मवस्त्रकम्बलादिषु अन्यस्मादर्थान्तरभूताद् नीलद्रव्यसम्बन्धान्नीलं नीलमिति
प्रत्ययानुवृत्तिः तथा परस्परविशिष्टे द्रव्यगुणकर्मसु अविशिष्टा सत् सदिति 25 प्रत्ययानुवृत्तिरिति दार्टान्तिकनिरूपणम् । सा च प्रत्ययानुवृत्तिरर्थान्तर
सम्बन्धाद् भवितुमर्हति, यत्तदर्थान्तरं सा सत्तेति सिद्धा। सत्तासम्बन्धात्
For Private And Personal Use Only
Loading... Page Navigation 1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315