Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
व्योमवत्या
पररूपं स्वरूपण यया संवयते धिया । एकार्थप्रतिभासिन्या भावान्नाश्रित्य भेदिनः ।। (प्र. वा. ३।६७)
अस्यार्थः । भेदिनः परस्परं व्यावृत्तात्मानो भावास्तेषां रूपं भिन्नम्, स्वरूपेणाभिन्नेन संवृयते प्रच्छाद्यते यया धिया, किं विशिष्टया ? एकार्थप्रतिभासिन्येति । एकश्चार्थः प्रतिभासतेऽस्यां स्वगताकार एव बाह्यः, तस्या निविषयत्वादिति ।
तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् ।। अभेदिन इवाभान्ति भावा रूपेण केनचित् ।। ( प्र. वा. ३।६८ )
अस्यार्थः । स्वयं भेदिनोऽपि भावास्तया संवृत्या संवृतनानात्वाः सन्तः 10 अभेदिन इवाभान्ति, न परमार्थतः । कथं तहि सामान्यमुच्यते ? तदाह
तदभिप्रायवशात् सामान्यं सत्प्रकीर्तितम् । तदसत् परमार्थेन यथा सङ्कल्पितं तया ॥ (प्र. वा. ११७१) परमार्थतोऽसदपि सामान्यं सत् प्रकीतितम् । (प्र. वा. ?? )
तदभिप्रायवशादेकाकारप्रतिभासवशादिति । न च सामान्यम्, व्यक्तीनां 15 व्यावृत्तरूपत्वादन्यस्य चाप्रतिभासनादित्याह
व्यक्तयो नानुयन्त्यन्यदनुयायि न भासते । ज्ञानादव्यतिरिक्तञ्चेत् कथमर्थान्तरं व्रजेत् ॥ (प्र. वा. ३।७० )
तस्माद् बुद्धिरेव तदन्यव्यतिरेकिणः पदार्थान् आश्रित्योत्पद्यमाना विकल्पिता स्ववासनाप्रकृतिमनुविदधातीति भिन्नमेषां रूपं तिरोधाय अभिन्नमात्मीयं 20 रूपमध्यवस्यति संसृजन्ती संदर्शयति । सा च एकसाधनसाध्यतया
बुद्धिवर्तिनामेव भावानां बहिरिव परिस्फुरन्ती सामान्यमित्युच्यते । सा च स्वव्यतिरिक्तेषु भावेषु भवतीति विशेषविषयेत्युच्यते, न परमार्थतः । तस्मादनुगतव्यावृत्तस्वरूपत्वात् सामान्यं विशेषश्च, न तु बाह्या विवेकिनः पदार्थाः ।
न च तेषु विकल्पवृत्ति : कथं तेषु भवतीति ? परीक्षका: खल्वेवं विवेचयन्ति 25 जात्या, न तु व्यवहारः, ते तु स्वालम्बनामेव बुद्धिमनुगताकारां बहीरूप
तया मन्यमाना दृश्य विकल्पाववेकीकृत्य प्रवर्त्तन्ते प्रतिपादयन्ति चेति । न तु नित्यमेकमनुगतं विशेषव्यतिरिक्तं सामान्यं प्रतिभासत इति ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315