Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
5
15
20
२४०
अथ भेरीदण्डसंयोगाद् वेगापेक्षादुत्पन्नक्रियो वायुर्वेगवांश्ोत्रदेशेनागत्याभिसम्बध्यते, तद्गतानि तु स्तिमितवाय्वन्तराणि प्रोत्सारयति, ततः प्रतिबन्धकाभावे सति श्रोत्रं शब्दस्य ग्राहकमिति ? नन्वेवमपि अशेषशब्दोपलम्भप्रसङ्गः, संस्कृते हि श्रोत्र सर्वेषां सान्निध्यम् । न च गोशब्दाभिव्यक्त्यर्थं प्रेरितो वायुर्नाश्वशब्दं व्यनक्तीति वाच्यम्, व्यञ्जकेषु नियमानुपलब्धेः । यथा घटाभिव्यक्त्यर्थमुत्पादितः प्रदीपः समानेन्द्रियग्राह्यसमानदेशावस्थितपदार्थाभिव्यञ्जक इति । तथाहि न श्रोत्रं प्रतिनियतसंस्कारकसंस्कार्यम्, समानेन्द्रियग्राह्यसमानदेशावस्थितवस्तुप्रकाशकत्वात् चक्षुर्वत् । प्रदीपावष्टब्धदेशव्यतिरेकताज्ञानं प्रदीपसंस्कृतं न चक्षुषा ग्रहणमिति समानदेशावस्थित10 पदम् । एवंविधाश्च रूपरसादयो न गृह्यन्त इति समानेन्द्रियग्राह्यग्रहणम् । शब्दा वा विवादविषयाः प्रतिनियतव्यञ्जकव्यङ्ग्या न भवन्ति, समानेन्द्रियग्राह्यसमानदेशावस्थितत्वात् घटादिवत् । अत्र च ये प्रतिनियतसंस्कारकसंस्कार्या न भवन्ति चक्षर्घटादयस्ते सपक्षास्तत्र हेतोः सद्भावः । तद्विपरीतास्तु विपक्षास्तस्मादत्यन्तं व्यावृत्तिरिति । प्रदीपेन च संस्कृतं चक्षुर्युगपद् घटादिप्रकाशकमिति दृष्टम् । एवं श्रोत्रमप्यशेषशब्दोपलम्भकं स्यात् । अत्र चापेक्षाबुद्धिवदनेकपदार्थालम्बनमेवैकं ज्ञानमाशुभावेन वा युगपच्छब्दप्रयोग इति । नन्वेकस्यामपि पृथिव्यां शुक्लादिभेदानां संस्कृतेनापि चक्षुषा न युगपत् प्रकाशनम्, एवं घ्राणादिना गन्धादेरिति । एवमपि न हेतोर्व्यभिचारः, सपक्षैकदेश वृत्तेरपि गमकत्वात् ।
25
www.kobatirth.org
व्योमवत्यां
Acharya Shri Kailassagarsuri Gyanmandir
अथ यथा चक्षुः समानेन्द्रियग्राह्यसमानदेशावस्थितानामपि शुक्लादि - भेदानां न युगपत् प्रकाशकमेवं श्रोत्रमपि स्यात् । इष्टञ्च पृथिव्यामनेकरूपाधिकरणत्वमपि चित्ररूपसमर्थनावसरे । सत्यमेतत्; तथापि रूपभेदानाग्रहणं सहकार्यभावात् । तथा च नानारूपावयवोपलम्भसहकारीन्द्रियमवयविन्यनेकरूपग्राहकमित्युक्तम् । तत्सद्भावे विचित्रप्रतिभासनात् । न चैवं श्रोत्रस्य वायुना संस्कृतस्य सर्वशब्दानां तत्र सान्निध्यादग्रहणे कारणमस्तीति । सामान्यानि तु प्रतिनियतव्यञ्जकव्यङ्ग्यानि, न तु समानदेशानि स्वविषयसर्वगतत्वादेवेति व्यभिचाराभावः । तथा आतपसम्पर्कात्तैले गन्धाभिव्यक्तिः,
For Private And Personal Use Only
Loading... Page Navigation 1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315