Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
व्योमवत्या
उत्क्षेपणत्वादिवदिति चिन्त्यम् । कुतः कारणात् ते संशय इत्याचार्यस्य प्रश्नः । स चानुपपन्नः । तथाहि सन्दिग्धेन प्रश्ने कृते सति तत्प्रतिसमाधानं न्याय्यम्, न तु संशयकरणेन वचनम्, तस्य सामान्यधर्मादिभ्यः पूर्वमेवोत्पत्तिनिरूपणात् । नैष दोषः। संशयकारणज्ञाने सति तदुच्छित्तावुपायानुष्ठानम् उपलब्धव्याधिकारणस्य वैद्यस्येव अप्रयासेनैव घटत इति मन्यमानः कारणं प्रश्नयतीति । तदाह समस्तेषूत्क्षेपणादिषु भ्रमणादिषु च कर्मप्रत्ययवद् गमनप्रत्ययाविशेषात् कर्मत्वपर्याय इति गम्यते । यथा ह्यत्क्षेपणकर्मापलेपणकर्मेत्यादिव्यवहारोपलम्भादशेषभेदव्यापकं
कर्मत्वम्, एवमध्वं गच्छत्यधोगच्छतीत्यादिव्यवहारोपलम्भाद् गमनमप्य१० शेषभेदव्यापकमित्यतः कर्मत्वपर्याय इति ज्ञायते।
__न चात्र निश्चय एवेत्याह यतस्तूत्क्षेपणादिवद् विशेषसंज्ञयाभिहितम्, तस्मादपरं सामान्यं स्यादिति । न हि विशेषदर्शनेन गणनायां तदवसरे सामान्यसंज्ञानिर्देशो दृष्टः । यथा पृथिव्यादि
संज्ञावसरे द्रव्यसंज्ञायाः । तस्मादुभयरूपधर्मोपलम्भाद् विशेषानुपलम्भादिभ्यश्च 10 किं कर्मवद् गमनत्वं परं सामान्यम्, आहोस्विदुत्क्षेपणत्वादिवदपरमिति
संशयः कार्यः ? न संशयः कार्यः, कर्मत्वपर्यायत्वादात्मत्वपुरुषत्ववत् पर्याय एव गमनत्वमिति, सर्वत्र कर्मप्रत्ययवद् गमनप्रत्ययोपलम्भादिति न्यायात् । अथ विशेषसंज्ञया किमर्थं गमनग्रहणं कृतमिति, विशेषसंज्ञावसरे सामान्य
संज्ञोपदर्शनस्यादर्शनात् । न, भ्रमणाद्यवरोधार्यत्वात् । उत्क्षेपणादिशब्दै20 रनवरुद्धानामसगृहीतानां भ्रमणपतनस्यन्दनादीनामवरोधार्थम्, कर्मत्व
ज्ञापनार्थमिति। अन्यथा हि गमनग्रहणमन्तरेण यान्येव चत्वारि विशेषसंज्ञोक्तान्युत्क्षेपणादीनि तान्येव सामान्यविशेषसंज्ञाविषयाणि प्रसज्येरनिति । सामान्यसंज्ञा कर्मसंज्ञा, विशेषसंज्ञा चोत्क्षेपणादिसंज्ञा, तद्विषयाणि चत्वार्येव
प्रसज्येरन्, न भ्रमणादीनि । कुत एतत् ? विशेषसंज्ञाविषयाणामेव सामान्य25 संज्ञाविषयत्वात् । तस्मादुत्क्षेपणादिवद् भ्रमणादीनामपि कर्मत्वज्ञापनार्थं
गमनग्रहणं कृतमिति । न चैतस्मिन् पक्षे भ्रमणादीनामपरजातिसम्बन्धेऽपि दूषणम्, तदपेक्षया आनन्त्यस्याभ्युपगमात् । यच्च गमनग्रहणाद् भ्रमणादयः सङगृहीता इति वाक्यम्, तदन्यथा व्याख्यातम् ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315