Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधयंप्रकरणम्
२५३
अथवा अस्त्वपरं सामान्यं गमनत्वमनियतदिग्देशसंयोगविभागकारणेषु भ्रमणाविष्वेव वर्त्तते, नोत्क्षेपणादिषु । कथं तहि तेषु गमनव्यवहार इत्याह गमनशब्दस्तूत्क्षेपणादिषु भाक्तो द्रष्टव्यः । कस्मात् ? उपचारबीजात् स्वाश्रयसंयोगविभागकर्तृत्वसामान्यादिति । यथा उत्पन्नमुत्क्षेपणादि स्वाश्रयस्य पदार्थान्तरैः संयोगविभागान् करोति, तथा गमनमपीति । न चैतस्मा- 5 देव निमित्तादुत्क्षेपणादिषु गमनव्यवहारवद् गमनेऽपि उत्क्षेपणादिव्यवहारप्रसङ्गः, कार्यसद्भावेन कारणकल्पनाया: प्रवर्त्तनात् । न चोत्क्षेपणादिषु गमनव्यवहारवद् गमनेऽपि उत्क्षेपणादिव्यवहारो दृष्टः, तस्मादचोद्यमेतत् । अथ पक्षद्वयोपन्यासात् किमत्राचार्यस्याभिप्रेतम् ? पञ्चानां प्रतिनियतजातियोगित्वाभिधानाद् गमनत्वमपरं समान्यमित्येतत् ।
10 अन्ये तु वास्तवदूषणस्य परसामान्यपक्षेऽनभिधानात् तदेवाभिप्रेतमिति मन्यन्ते।
सत्प्रत्ययकर्मविधिः । कथम्? चिकोषितेषु यज्ञाध्ययनदान कृष्यादिषु यदा हस्तमुत्क्षेप्तुमिच्छति अपक्षप्तुं बा, तदा हस्तवत्यात्मप्रदेशे प्रयत्नः सञ्जायते, तं प्रयत्न गुरुत्वं चापेक्षमाणादात्महस्तसंयोगाद्धस्ते 15 कर्म भवति, हस्तवत् सर्वशरोरावयवेषु पादादिषु शरीरे चेति ।
पूर्वं सत्प्रत्ययमसत्प्रत्ययश्च कर्मोक्तम् । तत्र सत्प्रत्ययकर्मविधिः कथमित्याह चिकीर्षितेषु कर्तुमभीष्टेषु। यज्ञाध्ययनदानकृष्यादिष्वित्यादिपदेन भोजनादेग्रहणम् । यज्ञादिषु च तिलादिग्रहणार्थं यदा हस्तमुत्क्षेप्तुमिच्छति अपक्षेप्तुं वा, तदा हस्तवत्यात्मप्रदेशे प्रयत्नः सञ्जायते । तदुत्पत्तावात्मा 20 समवायिकारणम्, आत्ममनःसंयोगोऽसमवायिकारणम्, इच्छा निमित्तकारणम् । तत्प्रयत्नं गुरुत्वञ्चापेक्षमाणाद् आत्महस्तसंयागादसमवायिकारणाद् हस्ते समवायिकारणे कर्मोत्पद्यते, हस्तवत् सर्वशरीरावयवेष पदादिषु शरोरे चेति । यथा आत्महस्तसंयागोऽसमवायिकारणं प्रयत्नस्तु निमित्तकारणं हस्तकर्मोत्पत्तौ, तथा सर्वशरीरावयवेषु शरीरे च समवेत- 25 कर्मोत्पत्ती आत्मसंयोगोऽसमवायिकारणं प्रयत्नो निमित्तकारणमित्यतिदेशार्थः।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315