Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधर्म्यप्रकरणम्
२५७
संस्कारो मण्डलीभूतं धनुर्यथावस्थितं स्थापयति, तदा तमेव संस्कारमपेक्षमाणाद् धनुासंयोगाज्यायां शरे च कर्मोत्पद्यते, तत् स्वकारणापेक्षं ज्यायां संस्कारं करोति, तमपेक्षमाण इषुज्यासंयोगो नोदनम्, तस्मादिषावाद्यं कर्म नोदनापेक्षमिषौ संस्कारमारभते । तस्मात् संस्कारानोदनसहायात तावत् कर्माणि भवन्ति, यावदिषुज्याविभागः, विभागा- 5 निवृत्ते नोदने कर्माण्युत्तरोत्तराणि इषुसंस्कारादेव आपतनादिति । बहनि कर्माणि क्रमशः । कस्मात् ? संयोगबहुत्वात् । एकस्तु संस्कारः, अन्तराले कर्मणोऽपेक्षाकारणाभावादिति ।
तथा यन्त्रमुक्तेषु शरपाषाणादिषु गमनविधिः । कथम्, किं विशिष्टश्च पुरुषस्तान् प्रयुङ्क्ते, केन वा प्रकारेणेत्याह यो बलवान् कृतव्यायामो 10 ह्यस्नयन्त्रसिद्धः, वामेन करेण धनुर्विष्टभ्य दक्षिणेन शरं सन्धायेति, बाहुल्यापेक्षयैतत् । सह शरेण वर्तत इति सशरा, तां ज्यां मुष्टिना गृहीत्वेच्छां करोति 'सज्येषमाकर्षयाम्येनं धनुः' इति । सह ज्यया वर्तत इति सज्यः, स चासाविषुश्चेति तथोक्तः, तमेनं सज्येषुमाकर्षयामि धनुश्चेति ।
न च एनमिति पदं धनुःशब्देनाभिसन्धानीयम्, तस्य नपुंसकलिङ्ग- 15 तयैतद्धनुरिति स्यात् । अथोऽर्द्ध दिपाठात् प्रयोगदर्शनाद् वा कथञ्चिदुभयलिङ्गतेष्यते ? तथाप्येनं धनुषमिति स्यात्, नत्वेनं धनुरिति । पुंल्लिङ्गविवक्षायामपि इति शब्देन कर्मणोऽभिहितत्वात्, द्वितीयाविभक्तिर्न भवति इत्यन्ये । तदनन्तरम् इच्छानन्तरं प्रयत्नः, तमपेक्षमाणाद् आत्महस्तसंयोगाद् असमवायिकारणाद् हस्ते समवायिकारणे यदैव आकर्षणकर्मोत्पद्यते, 20 तदैव प्रयत्नमपेक्षमाणाद् हस्तज्याशरसंयोगाद् असमवायिकारणाद ज्यायां शरे च समवायिकारणे कर्मोत्पद्यते । प्रयत्नविशिष्टं हस्तज्यासंयोगम् अपेक्षमाणाभ्यां ज्याकोटिसंयोगाभ्याम् असमवायिकारणाभ्यां धनुष्कोटयोः समवेते कर्मणी भवतः । धनुषि च समवेतं कर्म ज्याधन :संयोगाद् असमवायिकारणाद् हस्तज्यासंयोगं विशिष्टमपेक्षमाणादित्येतत् सर्वं युगपदेकस्मिन् काले 25 भवति, कारणस्य यौगपद्यात् ।
३३
For Private And Personal Use Only
Loading... Page Navigation 1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315