Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
व्योमवत्यां
क्रियां नारभन्ते । यदा तु सेतुभेदः कृतो भवति तदा समन्तात् प्रतिबद्धत्वाद् अवयविद्वत्वस्य कारम्भो नास्तीति । अयमस्यार्थः महापरिमाणसम्बन्धित्वादवयविनो न सूक्ष्मरन्ध्रदेशनिष्क्रमणम्, सेतोस्तु समीपस्थस्यावयवद्रवत्वस्थ कार्यारम्भकत्वम्, तत्प्रतिबन्धकस्य संयोगस्य व्यावृत्तेः । ततः क्रमेणोत्तरोत्तरावयवद्रवत्वानां वृत्तिलाभः कार्यजनकत्वम् । तथाहि सेतुसमीपस्थस्यावयवस्य चलने सति अवयवान्तरेण विभागात् तत्संयोगो निवर्तते, ततो द्वितीयावयवद्रवत्वं प्रतिबन्धकाभावात् क्रियामारभते, ततस्तृतीयावयवसंयोगनिवृत्तौ तद्गतं द्रवत्वं कारभत इत्येवमुत्तरोत्तराणां
वृत्तिलाभः, ततः संयुक्तानामेवाभिसर्पणमिति । 10 यद्यपि संयोगस्य प्रतिबन्धकस्य विनाशे सत्यन्यस्य सर्पणम्; तथापि
तज्ज्ञापनार्थ क्रमशः संयुक्तानामेवाभिसर्पणमित्युक्तम् । ततो द्रव्यारम्भकसंयोगविनाशे सति पूर्वद्रव्यविनाशः, तस्मिन् सप्रतिबन्धेन सन्तानेनावस्थितैरवयवैर्दीर्घद्रव्यमारभ्यते, तत्र च द्रव्ये कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यते ।
कारणद्रवत्वानि असमवायिकारणमवयविनि द्रवत्वोत्पत्ताविति। तत्र 15 कारणानां प्रबन्धेन परिपाट्या गमनेऽवयविनि यत् कर्मोत्पद्यते, तत् स्यन्द
नाख्यमिति ।
संस्कारात् कर्म इष्वादिषूक्तम् । तथा चक्रादिश्ववयवान पार्श्वतः प्रतिनियतदिग्देशसंयोगविभागोत्पत्तौ यदवयविनः संकारादनियत
दिग्देशसंयोगविभागनिमित्तं कर्म तभ्रमणमिति । एवमादयो गमन20 विशेषाः ।
उपसंहारमाह संस्कारात् कर्मेष्वादिषूक्तम्, गुरुत्वादिभ्यश्च । तथाभ्रमणं संस्कारादेव भवतीत्याह-चक्रादिषु तदवयवानाञ्च पार्श्वतः प्रतिनियतदिगदेशसंयोगविभागोत्पत्ताविति । प्रतिनियता हि दिग्देशाश्चक्रावष्टब्धाः, तैः सह
संयोगे विभागे च कर्त्तव्ये यदवयविनि कर्मोत्पद्यते । कुतः ? संस्कारादिति । 25 आद्यदण्डचक्रसंयोगादसमवायिकारणाद् दण्डहस्तसंयोगापेक्षाद् उपजातं चक्र
कर्म स्वकारणविशेषापेक्षं संस्कारमारभते । ततः संस्कारनोदनाभ्यां कर्माणि
For Private And Personal Use Only
Loading... Page Navigation 1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315