Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधर्म्यप्रकरणम्
२६५
पुनः पुनः संस्कारादेव । अवयवेषु चाद्यकर्मोत्पत्तौ नोदनापेक्षः संयुक्तसंयोगोऽसमवायिकारणम्, ततः संस्कारोत्पादे सति संस्कारोऽपीति । अनियतदिग्देशसंयोगविभागनिमित्तं कर्म तभ्रमणमिति, अनियतैदिग्देशैः संयोगविभागान् करोतीति ।
प्राणाख्ये तु वायो कर्म आत्मवायुसंयोगाद् इच्छाद्वेषपूर्वकप्रयत्ना- 5 पेक्षाद् जाग्रत इच्छानुविधानदर्शनात, सुप्तस्य तु जीवनपूर्वक प्रयत्नापेक्षात् । आकाशकालदिगात्मना सत्यपि द्रव्यभावे निष्क्रियत्वम्, सामान्यादिमूर्तत्वात् । मूतिरसर्वगतद्रव्यपरिमाणम्, तदनुविधायिनी च क्रिया, सा चाकाशादिषु नास्ति, तस्मान्न तेषां क्रियासम्बन्धोऽस्तीति ।
कार्यभेदेन भेदं दर्शयति प्राणाख्ये तु वायौ कर्म कुतो भवतीत्याह 10 आत्मवायुसंयोगादसमवायिकारणाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षादुत्पद्यते । किं विशिष्टस्येत्याह जाग्रत इति। कुत एतत् ? इच्छानुविधानदर्शनादिति । रेचनेच्छातो रेचनम्, पूरणेच्छातश्च पूरणमिति । सुप्तस्य तु जीवनपूर्वकप्रयत्नापेक्षादात्मवायुसंयोगादसमवायिकारणात् प्राणाख्ये वायौ कर्मोत्पद्यत इति । किमत्र प्रमाणम् ? सुप्तस्य जीवनपूर्वकात् प्रयत्नाद् वायौ कर्मेत्यन- 15 मानम् । तथाहि सुप्तस्य वायुक्रिया, प्रयत्नकार्या, परिगृहीतवायुक्रियात्वात्, जाग्रदवस्थायां तवायुक्रियावत् । यत्र च प्रत्यक्षानुमानाभ्यामन्यत् कारणं नोपलभ्यते, तत्रादृष्टस्यैव कारणत्वम् । अत्र चानुमानात् प्रयत्नकार्यत्वप्रसिद्धाविच्छाद्वेषपूर्वकप्रयत्नाभावात् सुप्तस्य जीवनपूर्वकप्रयत्नकार्यत्वं निश्चीयत इति ।
एवं चतुर्ष महभूतेषु नोदनादिभ्यः कर्मव्याख्यायाम् आकाशादौ क्रियाशून्यत्वे कारणमाह आकाशकालदिगात्मनः, सत्यपि द्रव्यभावे निष्क्रियाः, सामान्यादिवद् अमूर्तत्वात् । यथाहि सामान्यादेरमूर्तत्वानिष्क्रियत्वं तद्वदाकाशादेरपीति । मूर्तत्वेन हि क्रियावत्त्वं व्याप्तम्, तच्च व्यावर्त्तमानम् आकाशादिभ्यः स्वव्याप्तं क्रियावत्त्वं गृहीत्वा व्यावर्त्तत इति । तदेवाह मूर्ति- 25 रसर्वगतद्रव्यपरिमाणम्, तदनुविधायिनी च क्रिया । यत्र यत्र क्रिया, तत्र तत्र
३४
20
For Private And Personal Use Only
Loading... Page Navigation 1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315