Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
२६६
व्योमवत्यां मूतिरिति । सा च मूतिराकाशादिषु नास्ति । तस्मान्न तेषां क्रियासम्बन्धोऽस्तीति ।
सविग्रहे मनसोन्द्रियान्तरसम्बन्धार्थम्-जानतः कर्म आत्ममन:संयोगाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षात्, अन्वभिप्रायम् इन्द्रियान्तरेण विषयान्तरोपलब्धिदर्शनात, सुप्तस्य प्रबोधकाले जीवनपूर्वक प्रयत्नापेक्षात् । अपसर्षणकर्मोपसर्पणकर्म चात्मनः संयोगाददृष्टापेक्षात् । कथम् ? यदा जीवनसहकारिणोधर्माधर्मयोल्पभोगात प्रक्षयः, अन्योन्याभिभवो वा, तदा जोवनसहाययोर्वकल्यात् तत्पूर्वकप्रयत्नवैकल्यात् प्राणनिरोधे सत्यन्याभ्यां वृत्तिलब्धधर्माधर्माभ्यामात्ममनःसंयोगसहायाभ्यां मृत शरीराद् विभागकारणमसर्पणकर्मोल्पद्यते । ततः शरीराद् অভিজ্বল লাল থাকি এলুংথলল নিকান্দিহাই सम्बध्यते, तत्सङकान्त च स्वर्ग नरकं वा गत्वा आशयानुरूपेण शरीरेण सम्बद्धयते, तत्संयोगार्थ कर्मोपतर्पणमिति। योगिनाञ्च बहिस्नेचितस्य
বলম্বীন্সিসঘাত লাল। সত্বা স্বীকাল সদ্য 15 शरीरेण सम्बन्धार्थ कर्म अदृष्टकारितम् । एवमन्यदपि महाभूतेषु
यत्प्रत्यक्षानुमानाभ्यामनुपलभ्यमानकारणनुपकारापकारसमर्थच भवति तदप्यदृष्टकारितम् । यथा सदावणुकर्म, अग्निवाययोरूर्वतिर्यग्गमने, महाभूतानां प्रक्षोभणम्, अभिषिक्तानां मणीनां तस्करं प्रतिगमनम्, अयसोऽयस्कान्ताभिसर्पणञ्चेति ।
अथ यदि मूर्त्यनुविधायिनी क्रिया मनसः तहि मूर्त्तत्वात् क्रियासम्बन्धो वाच्य इत्याह सविग्रहे शरीरावरुद्ध मनसि इन्द्रियान्तरसम्बन्धार्थं यज्जाग्रतः कर्मोत्पद्यते तत् कुत इत्याह आत्ममनसोः संयोगादसमवायिकारणाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षात् । कुत एतदित्थंभूतात् प्रयत्नाज्जाग्नतो मनः क्रियेति ?
तदाह अन्वभिप्रायम् इन्द्रियान्तरेण विषयान्तरोपलब्धिदर्शनात् । अभिप्राय25 मनु इति अभिप्रायानतिक्रमेण । येनैवेन्द्रियेण विषयग्रहणाभिप्रायो भवति तेनैव
विषयोपलब्धिदर्शनाद् विज्ञायते अन्तःकरणस्येच्छानुविधायिक्रियाश्रयत्वम् । तेनानधिष्ठितस्येन्द्रियस्य विषयग्राहकत्वासम्भवाद् इति मनः सम्बन्धो
20
For Private And Personal Use Only
Loading... Page Navigation 1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315