Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 271
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ व्योमवत्यां व्यभिचारपरिहारार्थं वेगापेक्ष इतिपदम् । न चात्ममनःसंयोगः परस्परविभागहेतुसम्पादको वेगापेक्ष इति । नन्वेकस्येति पदं व्यर्थम, अभिघातादूभयत्रापि कर्मोपलब्धेः । सत्यम्। तथाप्येकस्येति आद्यकर्मज्ञापनार्थम् उत्तरोत्तराणि वेगादेव भवन्तीति । नोदनादिश्चोत्तरकर्मणां बहूनामपि कारणमिति । अन्ये तु एकस्य कारणणमेव, न त्वेकस्यैवेत्यवधारणं मन्यन्ते । नोदनेऽप्येकस्येति विशेषणमेवं व्याख्येयम् । उदाहरणन्तु यथा पाषाणादिषु पाषाणाद्यभिघातादिति । संयुक्तसंयोगनिरूपणार्थमाह तथा पादादिभिर्नुद्यमानायामित्यादि । परस्परमविभागकृतः कर्मणः कारणं नोदनमपीत्यतो नोदनाभिघात10 योरन्यतरापेक्ष उभयापेक्षो वा यः संयोगः, स संयुक्तसंयोगः । क्वचिन्नोद नापेक्षः, क्वचिदभिघातापेक्षः, क्वचिदुभयापेक्ष इति । उदाहरणन्तु यथा पकाख्यायां पृथिव्याम् । कि विशिष्टायाम् ? पादादिभिर्नुद्यमानायाम् अभिहन्यमानायां पृथिव्यां वा ये प्रदेशा न नुद्यन्ते, न साक्षात्पादेन सम्बद्धयन्ते नाप्यभिहन्यन्ते न साक्षात् पाषाणादिना सम्बद्धयन्ते, तेष्वपि कर्म सञ्जायते । 15 प्रदेशाः समवायिकारणम्, पादादिभिश्च सम्बद्धप्रदेशैः सह संयोगो असमवायिकारणम्, पादादिसंयोगाश्च निमित्तकारणम् । पृथिव्युदकयोर्गुरुत्वविधारकसंयोगप्रयत्नवेगाभावे सति गुरुत्वाद् यदधोगमनम्, तत्पतनम् । यथा मुसलशरीरादिषूक्तम् । तत्राद्यं गुरुत्वात्, द्वितीयादीनि तु गुरुत्वसंस्काराभ्याम् । पतननिरूपणार्थमाह गुरुत्वाद् यदधोगमनम् तत् पतनम् । वायोरप्यधोगमनं वृक्षकोटरादिषूर्ध्वप्रदेशेन प्रविष्टस्य सम्भवतीति तद्व्यवच्छेदार्थ गुरुत्वादिति । पृथिव्युदकयोरित्याश्रयनिरूपणम् । पतनाश्रयः समवायिकारणम्, गुरुत्वमसमवायिकारणम्, गुरुत्वविधारकसंयोगप्रयत्नवेगाभावे सतीति निमित्तकारणं दर्शयतीति । यथा मुसलशरीरादिष्वित्युदाहरणम् । 25 हस्तमुसलसंयोगाभावान् मुसले पतनम्, प्रयत्नाभावाच्छरीरे, वेगाभावादिषा विति । तत्राद्यं गुरुत्वादेवासमवायिकारणादुत्पद्यते पतनम्, तच्चोत्पन्न For Private And Personal Use Only

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315