Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधर्म्यप्रकरणम्
प्रवेशनप्रत्यया दृष्टा इति जातिसङ्करप्रसङ्गः । न चैवमुत्क्षेपणादिषु प्रत्ययसङ्करो दृष्टः । तस्मादुत्क्षेपणादीनामेव जातिभेदात् प्रत्ययानुवृत्तिव्यावृत्ती, निष्क्रमणादीनान्तु कार्यभेदादिति ।
२४९
एवमपि पञ्चैवेत्यवधारणानुपपत्तिः, उत्क्षेपणादिभ्योऽतिरिच्यमानेषु निष्क्रमणं प्रवेशनमित्यादिषु वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् । सामान्यविशेषसद्भावे सति कर्मणाम् आनन्त्यमनिष्टमनुषज्यते । अथ कार्यभेदान्निष्क्रमणादिषु प्रत्ययानुवृत्तिसद्भावो न सामान्यविशषेसद्भावादिति पराशयमाशङ्क्याह उत्क्षेपणादिष्वपि कार्यभेदादेव प्रत्ययानुवृत्तिव्यावृतिप्रसङ्ग इति ।
For Private And Personal Use Only
5
यथा बहिर्देशेन संयोगकरणादन्तर्देशेन च विभागजननात् निष्क्रमणम्, 10 विपरीतच प्रवेशनम् एवम् उर्ध्वदेशेन संयोगजननादधोदेशेन विभागजननाच्चोत्क्षेपणमित्यादि भविष्यतोति । अथोत्क्षेपणादिषु निष्क्रमणादिषु च समाने वर्गश: प्रत्ययानुवृत्तिव्यावृत्ति [सद् ] मावे सत्युत्क्षेपणादीनामेव जातिभेदो न निष्क्रमणादीनामित्यत्र न विशेषहेतुरस्तीति ।
3
एतन्न जातिसङ्करप्रसङ्गात् । तदाह निष्क्रमणादीनां जातिभेदात् 15 प्रत्ययानुवृत्तिव्यावृत्तौ सत्यां जातिसङ्करो विरुद्ध जातिसमावेश: प्रसज्यते । स चान्यत्रानुपलब्धेरनिष्ट: । यद्यपि सत्ताद्रव्यत्वादिपरापरभेदभिन्नमेकस्यां व्यक्तावस्ति, तथापि न गोत्वाश्वत्वाद्युपलब्धम् । अत्र चैकस्यां व्यक्तौ निष्क्रमणत्वप्रवेशनत्वजातिप्रसङ्गः । कथमित्याह द्वयोर्द्रष्ट्रोरेकस्यां कर्मव्यक्तौ युगपनिष्क्रमणप्रवेशनप्रत्ययौ दृष्टाविति । कस्य तत् कर्मेत्याह एकस्माद- 20 पवरकादपवरकान्तरं गच्छतः पुरुषस्येति । तथाहि द्वयोरपवरकयोरेकमेव द्वारमित्युभयत्र व्यवस्थितयोः पुरुषयोरन्यस्मिश्च व्रजति पुरुषे विशिष्टसंयोगविभागोपलम्भाद् युगपन्निष्क्रमणप्रवेशनप्रत्ययौ दृष्टावेव तथा च द्वारप्रदेशे प्रविशति निष्क्रमतीति च । यो हि द्रष्टा स्वापवरकान्तदेशे विभागं बहिर्देशे च संयोगमुपलभते, तस्य निष्क्रमतीति प्रत्ययो भवति । यस्तु स्वापवरकान्तर्देशे संयोगं बहिर्देशे च विभागमुपलभते, तस्य प्रवेशनप्रत्ययो भवति । यदा तु प्रतिसीरादिजवनिकाद्यपनीतं भवतीत्यादिपदेनान्यस्यापि कुड्यादे
३२
25
Loading... Page Navigation 1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315