Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधयंप्रकरणम्
२४७ येन कर्मणा समुत्पन्नेनावयवी कुटिल: सन् नृजुः सम्पद्यते, तत् प्रसारणमिति ।
__ यदनियतदिग्देशसंयोगविभागकारणं तद् गमनमिति । उक्तप्रदेशेभ्योऽन्येऽनियतदिकप्रदेशास्तैः संयोगविभागकारणमिति ।
एतत् पञ्चविधमपि कर्म शरीरावयवेषु तत्सम्बद्धेषु च सत्प्रत्य- 5 यम् असत्प्रत्ययञ्च । यदन्यत् तदप्रत्ययमेव, तेषु अन्येषु च तद्गमनामिति ।
उपसंहारमाह इत्येतत् पञ्चविधमपि कर्म सत्प्रत्ययम् असत्प्रत्ययञ्चेति। प्रत्ययः कारणम्, तच्च सामान्यपदेनापि सदिति विशेषणात् प्रयत्नाख्यमेव विवक्षितम् । पारम्पर्येण वा प्रत्ययकार्यत्वात् प्रयत्नः प्रत्यय इत्युक्तः । अतः सत्प्रत्ययो यस्य तत्तथोक्तं कर्म, प्रयत्नपूर्वकमिति यावत् । असत्प्रत्ययमयत्न- 10 पूर्वकम् । तच्च शरीरावयवेषु तत्सम्बद्धेषु भवतीति । एतस्माद् यदन्यत्, तदप्रत्ययमयत्नपूर्वकम्, अस्मदादिप्रयत्नस्य तत्राव्यापारात् । तच्चैतेष्वन्येषु च द्रव्येषु भवत्युत्क्षेपणादिविलक्षणत्वाद् गमनमेवेति ।
कर्मणां जातिपञ्चकत्वमयुक्तम्, गमनाविशेषात् । सर्व हि क्षणिक জল লললাঙ্গ অজ্বল অ গনি অথি বলাই: 15 प्रदेशः संयोगविभागान करोति, सर्वत्र गमनात्ययोऽविशिष्टस्तस्माद् गमनमेव सर्वमिति । न, वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् । इहो
তা ঘাথাগুলিৗক্তি বঙ্গ মুহ: ৪র্যালুলিয়ালী दष्टे, तद्धेतुः सामान्यविशेषभेदोऽवगम्यते । तेषामुदाधुपसर्गविशेषात प्रतिनियतदिविशिष्टकार्यारम्भल्वादुपलक्षणभेदोऽपि सिद्धः ।।
कर्मणां जातिपञ्चत्वमयुक्तम् । कुतः ? गमनाविशेषात् । गमनादभेदादित्याक्षेपः । तदेवाह सर्वं क्षणिकम् । क्षणिकत्वं नाम सर्वकर्मसु समानमिति न स्वरूपभेदाद् भेदः । चलनमात्रमुत्पन्नं स्वाश्रयस्य संयोगविभागान् करोति । कैः सह ? ऊर्ध्वमधस्तिर्यकपरमाणविवरमात्रैः प्रदेशैरिति । यावति प्रदेशे परमाणोरणुप्रवेशः सम्भवतीति, न कार्यभेदादपि भेदः, 25 सर्वस्याप्येतत्कार्यजनकत्वात् । तथा सर्वत्र च गमनप्रत्ययोऽविशिष्ट इति । ऊर्ध्वं गच्छत्यग्रप्रदेशाच्च मूल] प्रदेशं गच्छति मूलप्रदेशाच्चाग्रप्रदेश
For Private And Personal Use Only
Loading... Page Navigation 1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315