Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 247
________________ Shri Mahavir Jain Aradhana Kendra २३८ 5 www.kobatirth.org व्योमवत्यां Acharya Shri Kailassagarsuri Gyanmandir तदेतदसत् गृहीतग्राहित्वेन प्रत्यभिज्ञानस्याप्रमाणत्वात्; 'अनधिगतार्थगन्तृ प्रमाणम्' इति सामान्यलक्षणाभिधानात् । अथानधिगतार्थे प्रत्यभिज्ञानम् ? तन्न, अदृष्टार्थताया मिथ्यात्वप्रसङ्गात् । अथ स्वरूपेणाधिगतार्थमपीदानीन्तनं देशकालाद्यपेक्षयानधिगतार्थञ्चेति । , नन्वेवमप्युभयदोषोपनिपातप्रसङ्गः । प्रमेयसामग्र्याञ्च देशकालादेरन्तर्भावाभ्युपगमेऽनधिगतार्थत्वम्, एतावता प्रमेयस्य पूर्वमप्रतिपत्तेः । न च श्रोत्रव्यापारेण देशकालादेर्ग्रहणं दृष्टम् । अथ प्रमाणसामंत्र्यामन्तर्भावः तर्हि प्रमाणस्यान्यत्वेऽपि प्रमेयस्य तादवस्थ्यादधिगतार्थविषयत्वमेव । तदपेक्षया चेदं विशेषणम्, अन्यथा हि व्यवच्छेद्याभावादनुपपन्नमेव स्यात्, प्रमाणसामग्र्या 10 नियतविज्ञानजनकत्वात् । सर्वत्र प्रमेयभेदादेव विज्ञानभेद इत्यभ्युपगमे प्रतिज्ञानमन्यतायां क्षणिकताप्रसङ्गः । तस्मादनधिगतार्थगन्तृ प्रमाणमित्येवंवादिनो प्रमाणमेव प्रत्यभिज्ञानम् । तथा छिन्नोद्भूतकेशनखादिष्वन्यत्वेऽपि सादृश्यवशात् प्रत्यभिज्ञानम् । सामान्यादौ चार्थतथाभावादिति द्वैविध्योपलब्धेर्विशेषानुपलब्धौ शब्दे प्रत्यभिज्ञानम् । न च व्यञ्जकानां सन्दिग्ध15 त्वादप्रमाणत्वम् स्वतः प्रामाण्यस्य पूर्वमेव प्रतिषेधात् अन्यतः प्रमाणाद् अभेदप्रतिपत्त्यभ्युपगमे च तदेवास्त्वलं प्रत्यभिज्ञानेन । तथा व्यञ्जकानां क्षणिकतया शब्दज्ञानानन्तरमेव तिरोभावे शब्दस्य निर्विषयमेव स्यात् प्रत्यभिज्ञानम् । न च व्यञ्जकानां नित्यत्वम्, सर्वदा शब्दव्यक्तिप्रसङ्गात् । अथ प्रत्यभिज्ञानान्यथानुपपत्त्या तत्कालं यावदवस्थानम् ? न, 20 अन्यथापि तद्भावात् । अनित्यत्वेऽपि सादृश्यवशात् प्रत्यभिज्ञानमुत्पद्यत एवेति । विवादगोचरापन्नः शब्दोऽभिव्यक्तः प्रत्यभिज्ञानकालं यावन्नावतिष्ठते, शब्दप्रत्ययविषयत्वात्, पूर्वानुभूतशब्दवत् । न च प्रत्यभिज्ञानं नित्यत्वप्रतिपादनायालम्, अनित्येऽपि भावात् । अथावस्थायित्वं साध्यते ? तत्रापि सन्ततावस्थाने तदेव दूषणम् । 25 अवस्थानमात्रन्तु सिद्धसाधनम्, उपलम्भसङ्केत स्मरणक्रमेणार्थोपलम्भकालं यावदवस्थानाभ्युपगमात् । अथ पूर्वोपलब्धे शब्दे वर्षादिव्यवधानेनापि प्रत्यभिज्ञानाद् अन्तरालेऽवस्थानं साध्यते ? न अन्यत्वेऽपि प्रत्यभिज्ञानोप For Private And Personal Use Only

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315