Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
२४२
व्योमवत्यां संयोगविभागशब्दज इत्युत्पत्तिकारणम् । 'संयोगाद् विभागाच्छब्दाच्च शब्दनिष्पत्तिः' इति (वै० सू०)।
स द्विविधः । केन रूपेण ? वर्णलक्षणोऽवर्णलक्षणश्चेति । अकारादिहकारपर्यन्तो वर्णलक्षणः । शङ्खादिनिमित्तं यस्यासौ तन्निमित्तोऽवर्णलक्षण इति । आदिपदेनान्येषामपि निमित्तकारणानामवरोधः ।
तत्र वर्णलक्षणस्योत्पत्तिरभिधीयते। आत्ममनसोः संयोगादसमवायिकारणात् स्मृत्यपेक्षाद्वर्णोच्चारणेच्छा भवति । तदनन्तरं प्रयत्नः । तमपेक्षमाणाद् आत्मवायुसंयोगादसमवायिकारणाद् वायौ समवायिकारणे कर्म । स चोत्पन्नकर्मा वायुरूवं गच्छन् कण्ठादीनभिहन्तीति । आदिपदेन ताल्बोष्ठादेर्ग्रहणम् । ततः स्थानवायुसंयोगापेक्षात् स्थानाकाशसंयोगाद्वर्णोत्पत्तिरिति। आकाशं समवायिकारणं स्थानाकाशसंयोगोऽसमवायिकारणं स्थानवायुसंयोगश्चापेक्षाकारणमिति ।
अवर्णलक्षणोऽपि भेर्याकाशसंयोगादुत्पद्यते। भेरीदण्डसंयोगाद्यपेक्षाद् इत्यादिपदेन दिक्कालादग्रहणम् । अत्राप्याकाशं समवायिकारणम् । 15 भेर्याकाशसंयोगोऽसमवायिकारणं भेरोदण्डसंयोगादिनिमित्तकारणमिति ।
तथा वेणुपर्वविभागापेक्षात् पर्वाकाशविभागादसमवायिकारणादाकाशे शब्दो निष्पद्यत इति ।
शब्दजं शब्दमुपदर्शयति । एवं संयोगाद् विभागाच्च परिनिष्पन्नः शब्दः समन्तात् शब्दान्तराण्यारभते । तस्मादप्यसमवायिकारणात् स्वकारण20 प्रत्यासत्त्यपेक्षादाकाशेऽन्यः शब्द इति वीचीसन्तानवच्छब्दसन्तानः ।
यथा हि महतः पाषाणाद्यभिघातादुपजाता वीची वीच्यन्तरमारभते, सापि पुनर्वीच्यन्तरमिति सन्तानास्तद्वच्छब्दसन्तान इत्येवं सन्तानन्यायेन श्रोत्रदेशमागतस्य ग्रहणम् ।
एतच्च कल्प्यते; अन्यथा कर्णशष्कुल्याकाशसंयोगोपलक्षितनभ:25 प्रदेशव्यतिरेकेण प्रदेशान्तरसमवायात्तेषामव्याप्यवृत्तित्वेन विशिष्टप्रत्यासत्तेर
भावादग्रहणमेव स्यात् । तदाह श्रोत्रशब्दयोगमनासम्भवात् सन्तानानभ्युपगमे न परस्परं प्राप्तिः । प्राप्तस्य चोपलम्भ इति सन्तानः कल्प्यते ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315