Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणवैधर्म्यप्रकरणम्
२०७
लिङ्गवाक्यार्थवादिनस्तु प्रतिज्ञायतेऽनेनेति प्रतिज्ञा लिङ्ग तस्य
पुनर्वचनं प्रत्याम्नाय इति ।
उदाहरणन्तु प्रमाणाभावोऽप्युपदर्शित एव ।
5
अथ व्यर्थ प्रत्याम्नायवचनम्, सम्बन्धाभिधानादेव विवक्षितार्थप्रसिद्धेः । तदुक्तम्,
* तस्माद् द्रव्यमेवेति
Acharya Shri Kailassagarsuri Gyanmandir
*
। एतेन अद्रव्यत्वप्रतिपादक
*
"डिण्डिकरागं परित्यज्याक्षिणी निमील्य चिन्तय तावत् किं इयतार्थ - प्रतिपत्तिर्भवति नवेति । यदि इह भवति किमनया शब्दमालया ? न भवतीति न वाच्यं दृष्टत्वात् ' ( हेतुविन्दु:, बड़ोदा, पृष्ठ. ५६ )
नैतदेवं प्रतिज्ञावचनं विना अन्वयव्यतिरेकाप्रसिद्वौ सम्बन्धाभिधान- 10 स्यागमकत्वेन पूर्वमेव व्यवस्थापितत्वात्
न ह्येतस्मिन्नसति परेषामवयवानां समस्तानां व्यस्तानां वा तदर्थवाचकत्वमस्ति । गम्यमानार्थत्वादिति चेन्न, अतिप्रसङ्गात् । तथाहि, प्रतिज्ञानन्तरं हेतुमात्राभिधानं कर्तव्यम्, विदुषामन्वयव्यतिरेकस्मरणात् तदर्थावगतिर्भविष्यतीति । तस्मादत्रैवार्थपरिसमाप्तिः
१. डिण्डिका नग्नाचार्याः । ते निष्फलमुपर्युपरि* नामलेखने प्रसक्तास्ततस्तेषामिव 'परेणोक्ते तस्योपरि मया अवश्यमयुक्ततया निष्फलमपि अभिधानीयम् इत्यस्थानाभिनिवेशं त्यक्त्वा अक्षिणी निमील्य बहिविक्षेपमुपसंहृत्य चिन्तय तावत् किमियता पक्षधर्मसम्बन्धवचनमात्रकेण वाक्येन साध्यस्य प्रतीतिः स्यान्नवेति । भावे प्रतीतेः किं प्रपञ्चमालया प्रतिज्ञोपनयनिगमनलक्षणया, बालप्रतारकतदूपयोगवर्णनलक्षणया वा । ( अटभट्ट कृता हेतुविन्दुटीका, वड़ोदा, पृ. ७१, पं. १-१४ ।
For Private And Personal Use Only
15
20
उपरीति । प्रकरणादन्यकृतस्य नाम्न इति द्रष्टव्यम् । तथाहि ते कस्यचिद् राजपुत्रस्य महामात्रस्य वा योगिनान्येन सजातीयेन कृतं नाम श्रुत्वा अहोपुरुषिकया धनाशया चोदिता अन्यथा वा तदुत्साहवर्धनं नाम कृत्वा तल्लिखितुं प्रयुञ्जतेऽत एव नामलेखनमिति णिचा निर्दिष्टम् | ( दुर्वेक मिश्रकृत हेतु विन्दुटी काटीका आलोक:, वड़ोदा, पृ. ३२०, पं. ७-१० ।
25
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315