Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
२३२
20
www.kobatirth.org
2
व्योमवत्यां
ब्राह्मणक्षत्रियवैश्यानामिज्याध्ययनदानानि । ब्राह्मणस्य विशिष्टानि प्रतिग्रहाध्यापनयाजनानि स्ववर्णविहिताश्च संस्काराः । क्षत्रियस्य सम्यक्प्रजापालनमसाधुविग्रहो युद्धेष्वनिवर्तनम्, स्वकीयाश्च संस्काराः । वैश्यस्य क्रयविक्रयकृषिपशुपालनाति स्वकीयाश्च संस्काराः । शूद्रस्थ ३ पूर्ववर्णपारतन्त्र्यम्, अनस्त्रिका क्रियाः ।
ब्राह्मणक्षत्रियविशां सामान्यानि धर्मसाधनानि, इज्या यजनम्, अध्ययनं वेदपाठः, दानं सत्पात्रस्य द्रव्यनिवेदनमिति । ब्राह्मणस्यासाधारणानि धर्मसाधनानि * प्रतिग्रहाध्यापनयाजनानि । प्रतिग्रहः शास्त्रेणानिन्दितद्रव्यादानम्, वेदपाठो, याजनं यागे पौरोहित्यम्, स्ववर्णनियताश्च संस्कारा: । क्षत्रियस्या - 10 साधारणानि धर्मसाधनानि सम्यक् प्रजापालनम् असाधुनिग्रहो युद्धेष्वनिवर्तनम्, स्वकीयारच संस्कारा: । वैश्यस्य क्रयविक्रयकृषिपशुपालनानि, स्वकीयाश्च संस्काराः । शूद्रस्य सर्वदा ब्राह्मणाद्याज्ञया वर्तनस्, अमन्त्रकाचोङ्कारादिविवर्जिताः क्रिया इति. * /
आश्रमिणान्तु ब्रह्मचारिणः गुरुकुलनिवासिनः 15 विहितानि गुरुशुश्रूषाग्नीन्धन भैक्ष्याचरणानि मधुमांसदिवास्वप्नाञ्जनाभ्यञ्जनादिवर्जनश्च । विद्याव्रतस्नातकस्य कृतदारस्य गृहस्थस्य शालीनयायावरवृत्युपाजिते रथैर्भूत मनुष्यदेव पितृब्रह्माख्यानां पन्चानां महायज्ञानां सायम्प्रातरनुष्ठानम्, एकाग्निविधानेन पाकयज्ञसंस्थानाव नित्यानां शक्त विद्यमानायाम् । अग्न्याधेयाशेनाच हविर्यज्ञसंस्थानाम् अग्निष्टोमादीनाम्, सोमयज्ञसंस्थानाञ्च । ऋत्वन्तरेषु ब्रह्मचर्यमपत्योस्पादनश्च । ब्रह्मचारिणो गृहस्थस्य वा ग्रामान्निर्गतस्य वनवासी वल्कला जिनकेशमधूनसरोनधारणश्व वन्याम्बुहता तिथिशेष भोजनानि वनस्थस्य । त्रयाणामन्यतमस्य श्रद्धावतः सर्वभूतेभ्यो नित्यमभयं दत्त्वा संन्यस्य स्वादि कर्माणि यमनियमेष्वप्रमत्तस्य षट्पदार्थप्रसंख्याताव् 25 योगप्रसाधनं प्रव्रजितस्येति । दृष्टञ्च प्रयोजनमनुद्दिश्यैतानि साधनानि भावप्रसादञ्चापेक्ष्य आत्ममनसोः संयोगाद्धर्मोत्पत्तिरिति ।
*आश्रमिणान्तु धर्मसाधनान्युच्यन्ते । तत्र ब्रह्मचारिणः, किं विशिष्टस्य ? गुरुकुले वसतस्तच्छीलं चेति तद्वासिनो ● गुरुशुश्रूषाग्नीन्धनभैक्ष्याचरणानि ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
स्वशास्त्र
Loading... Page Navigation 1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315