Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 13
________________ 25 १०१ १ १०२ ४ १०३ १६ ११९ १० विषयः भरतस्य हिमाद्रिकुमारसाधनम् भरतस्य नमि-विनमिसाधनं स्त्रीरत्नप्राप्तिश्च सुषेणेन गङ्गोत्तरनिष्कुटसाधनं भरतस्य गङ्गया सह विषयभोगश्च भरतस्य नाट्यमालदेवसाधनं सुषेणेन खण्डप्रपातगुहाद्वारोद्घाटनं ससैन्यस्य भरतस्य ततो निर्गमनं च नवनिधिवर्णनं भरतस्य तत्साधनं च भरतस्य विनीतानगरप्राप्ति: भरतस्य पुरप्रवेश: भरतस्य महाराज्याभिषेक: भरतस्याऽभिषेकोत्तरक्रिया भरतसमृद्धिवर्णनम् भरतस्य सुन्दर्या व्रतग्रहणानुमोदनम् सुन्दर्या दीक्षाग्रहणम् दूततो भरतसन्देशमाकर्ण्य भ्रातृणां जिनसमीपगमनं निवेदनं च भरतस्याऽष्टानवतिभ्रातॄणां प्रथमजिनकृताङ्गारकारकदृष्टान्तोपदेशाद् व्रतग्रहणं भरतेन तद्राज्यग्रहणं च पञ्चमः सर्गः भरतस्य बाहुबलिनं प्रति दूतप्रेषणम् सुवेगस्य तक्षशिलागमनं बाहुबलिना सह सम्भाषणं च सुवेगस्य परावृत्त्य भरताय बाहुबलिवृत्तान्तनिवेदनम् भरतस्य सचिवादिभिर्मन्त्रणा भरतस्य बाहुबलि प्रत्यभियानम् बाहुबलेयुद्धपूर्वरात्रे स्वसैन्यव्यवस्था भरतस्य युद्धपूर्वरात्रे स्वसैन्यव्यवस्था सैन्यानां युद्धार्थं सज्जीभवनम् बाहुबलेदेवपूजानन्तरं गजारोहणम् भरतस्य देवपूजानन्तरं गजारोहणम् रणे सैन्यानां युद्धोपक्रमे देवागमनम् १०४ ९ विषयः देवानां सैन्यान् युद्धान्निवार्य भरतसमीपगमनम् ११३ ३ देवैः प्रबोधितस्य भरतस्याऽधमयुद्धाकरणस्वीकारः ११३ १० देवैः प्रबोधितस्य बाहुबलेरधमयुद्धाकरणस्वीकारः ११४ ८ भरत-बाहुबल्यो रणात् स्वस्वसैन्यापसारणम् भरतस्य दुःशङ्किनां स्वसैन्यानां स्वबलप्रदर्शनम् ११५ २१ दृष्टियुद्धे भरतपराजयः वाग्युद्धे भरतपराजयः ११६ १२ बाहुयुद्धे भरतपराजयः ११६ २० मुष्टियुधे दण्डयुद्धे च भरतपराजयः ११७ १५ भरतस्य चक्रप्रयोगविफलता ११८ १४ बाहुबलेनिर्वेद: कायोत्सर्गग्रहणं च भरतस्य विषादो बाहुबलिस्तुति: सोम यशसो राज्ये स्थापनं नगरगमनं च बाहुबलेवर्षमेकं कायोत्सर्गेण परीषहसहनम् १२० ३ बाहुबले: केवलप्राप्तिर्जिनेशसमीपगमनं च षष्ठः सर्गः मरीचेस्त्रिदण्डिकवेषधारणम् १२२ १ मरीचे रोगस्तन्नाशश्च १२२ १८ मरीचे: कपिलदीक्षादानम् १२३ ५ वृषभस्वामिनो विहारक्रमतोऽष्टापदाचलप्राप्तिः १२३ १७ वृषभस्वमिनो देवकृतसमवसरणे प्रवेशो देवानां च तत्र यथास्थानमुपवेशनम् १२४ ९ भरतस्य नृपादीनां च समवसरणे समागमनं यथास्थानमुपवेशनं च १२४ २३ वृषभस्वामिनो देशना,भरतस्य भ्रातुनिमन्त्रणं, वृषभस्वामिनस्तन्निषेधो भरतस्येन्द्रस्य चाऽवग्रहदानं भरतस्येन्द्राङ्गुलिदर्शनं च १२५ ११ भरतस्य साधर्मिकवात्सल्यधर्मध्याने माहनब्राह्मणप्रवृत्तिश्च १२७ १ सूर्ययशःप्रभृतिराज्यकाले लोकराज्यस्थितिः १२८ ३ समवसरणे भरतस्य स्वामिनं प्रति भाविचक्र्यादिप्रश्न: १२८ १३ १२० १७ १०५ ४ १०६ १ ११० १८ १११ १७ ११२ ३ ११२ १३ ११२ १९

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89