Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
अथ दीक्षाकालात् पूर्वलक्षं क्षपयित्वा स्वमोक्षकालं ज्ञात्वा प्रभुः सपरिच्छदोऽष्टापदं प्राप्याऽऽरुह्य च दशसहस्रमुनिभिः सह चतुर्दशेन तपसा पादपोपगमनं प्रत्यपद्यत । ततः पर्वतपालकास्तद्वृत्तान्तं भरतं विज्ञापयामासुः । भरतश्च तच्छ्रुत्वा शोकपीडितोऽश्रूणि मुञ्चन् सान्त:पुरपरीवारः पादचारेणाऽष्टापदं प्रति प्रतस्थे । प्रभुं ध्यायन् बाधामगणयन् स वेगेनाऽष्टापदं प्राप्याऽऽरुह्य च पर्यङ्कासनस्थितं प्रभुं दृष्ट्वा प्रदक्षिणीकृत्य वन्दित्वा च पार्श्वस्थः समुपास्ते स्म ।
१३६
तत
आसनकम्पतोऽवधिज्ञानोपयोगेन सर्ववृत्तान्तं ज्ञात्वा शक्राश्चतुष्षष्टिरपि जिनेन्द्रमभ्युपेत्य प्रदक्षिणीकृत्य प्रणम्य च विषण्णास्तत्र चित्रिता इव निषण्णाः ।
अथाऽस्यामवसर्पिण्यां तृतीयारस्यैकोननवतिपक्षेष्ववशिष्टेषु सत्सु माघमासस्य कृष्णत्रयोदश्यां पूर्वाह्णेऽभिजिन्नक्षत्रे चन्द्रयुक्ते पर्यङ्कासनस्थितः प्रभुर्बादरे काययोगे स्थित्वा बादरौ वाक्-चित्तयोगौ रुद्ध्वा सूक्ष्मकाययोगेन बादरं काययोगं रुद्ध्वा सूक्ष्मवाक्-चित्तयोगौ च रुरोध । सूक्ष्मक्रियं नाम तृतीयं शुक्लध्यानं निरुद्धसूक्ष्मकाययोगं संसाध्य, पञ्चहुस्वाक्षरोच्चारकालप्रमाणमुच्छ्त्रिक्रियं चतुर्थं ध्यानं प्रपद्य, सर्वदुःखपरित्यक्तः क्षीणकर्मा केवलज्ञान दर्शनी निष्ठितार्थोऽनन्तवीर्यसुखद्धिको बन्धाभावादूर्ध्वगतिः प्रभुः स्वभावादृजुना मार्गेण लोकाग्रं प्राप्तवान् । अन्ये दशसहस्रमुनयश्चाऽपि प्रपन्नानशनाः क्षपकश्रेणिमारूढा उत्पन्नकेवला मनोवाक्काययोगान् रुद्ध्वा क्षणात् परमं पदं प्रापुः ।
स्वामिनिर्वाणकल्याणाच्च नारकाणामपि क्षणं सुखमभूत् । भरतस्तु महाशोकाक्रान्तो भूमौ वज्राहतपर्वत इव मूच्छितः पपात । महति दुःखे सम्प्राप्तेऽपि तदा रुदितं दुःखशैथिल्यकारणं कोऽपि न
प्रथमं पर्व षष्ठः सर्गः
जानाति स्म । अतः शक्रः स्वयं तच्चक्रिणो ज्ञापयन् महापूत्कारपूर्वकं रुदितं चकार । तमनुसृत्य देवा अपि रुरुदुः । तेषां रुदितं श्रुत्वा चत्र्यपि लब्धसंज्ञ उच्चैः स्वरेण रुरोद । ततः प्रभृति लोके - ऽपि शोके सति तच्छैथिल्यकारणं रोदनं प्रवृत्तम् । भरतश्च स्वभावधीरोऽपि दुःखितोऽधीरस्तिरश्चोऽपि विलापयन् भृशं विललाप । शोकातिशयाच्च जीवितनिर्विण्णं मुमूर्षुमिव दृष्ट्वा शक्रो बहुभिः सान्त्वनवाक्यैस्तं प्रबोधितवान् । नृपोऽपि धैर्यमालम्ब्य तस्थौ ।
१३७
***
अथ शक्रेण स्वाम्यङ्गसंस्कारोपकरणानयनार्थं समादिष्टा देवा आभियोगिका नन्दनोद्यानाद् गोशीर्षचन्दनानि काष्ठानि क्षणादानीय पूर्वदिशि चेन्द्रनियोगात् स्वामिदेहार्थं वृत्तां चितां विरच्येक्ष्वाकुकुलोत्पन्नानां मुनीनां कृते दक्षिणस्यां व्यस्राकारां च चितां विरच्याऽपरस्यां दिशि चतुरस्रां चितामन्येषामनगाराणां कृते रचयामासुः । ततः शक्रो देव क्षीरोदधिजलेन भगवत्तनुं स्त्रपयित्वा गोशीर्षचन्दनैर्विलिप्य, हंसचिन देवदूष्येण वासयित्वा च दिव्यैर्माणिक्यैः सर्वतो भूषयामास । अन्ये देवाश्चाऽन्येषां मुनीनां स्नपनादिकं सर्वं चक्रुः । ततो देवास्तिस्रः सहस्रबाह्याः शिबिका निर्ममुः । ततः प्रणम्य प्रभोर्वपुर्मूर्ध्यारोप्य शक्रः स्वयमेव शिबिकायां स्थापितवान् । इक्ष्वाकुकुलजानामन्येषां मुनीनां च वपूंष्यन्ये देवा द्वितीयस्यां तृतीयस्यां च शिबिकायां निहितवन्तः ।
ततो वासवः स्वामिशिबिकामन्ये देवाश्चाऽन्यमुनिशिबिकामुद्धत्याऽप्सरःसु सङ्गीतकं कुर्वाणासु, देवेषु पुरः पुरो धूपघटीर्धारयत्सु, केषुचित् पुरस्तोरणानि कुर्वत्सु, केषुचित् पुरो विलुठत्सु, केषुचित् पृष्ठतो धावत्सु, केषुचिच्च शोकं कुर्वत्सु, तूर्येषु वाद्यमानेषु, शिबिकामुपचित्यमुपानीय प्राचीनचितायां प्रभोस्तनुं, दाक्षिणात्यायामिवा

Page Navigation
1 ... 82 83 84 85 86 87 88 89