Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 68
________________ १०४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रापत् । भरत-सुन्दयौं तमष्टापदगिरिं दृष्ट्वा स्वाम्यधिष्ठितं नितरां मुमुदाते । ततस्तौ तं शैलमारुह्य चतुरिं समवरणं प्राप्योत्तरद्वारेण तत्र प्रविश्य जिनं त्रि: प्रदक्षिणीकृत्य पञ्चाङ्गस्पृष्टभूमिकौ प्रणेमतुः । भरतश्च जिनं स्तुत्वा च पूर्वोत्तरस्यां दिशि यथोचितभुवमुपविवेश । सुन्दर्यपि वन्दित्वा स्तुत्वा च दीक्षां याचितवती । जिनेश्वरश्च "साधु साधु महासत्त्वे" ! इति तामभिनन्द्य सामायिकसूत्रोच्चारपूर्वकं तस्यै दीक्षामनुशासनात्मिकां देशनां च ददौ । ततः सा मोक्षप्राप्तमिवाऽऽत्मानं मन्यमाना वतिनीनां मध्येऽनुज्येष्ठं निषषाद । ततो भरतो स्वामिनो देशनां श्रुत्वा प्रणम्य चाऽयोध्यानगरी प्रति मुदितो ययौ । अधिकारिभिश्च आगताः स्वजनाः समदर्श्यन्त, अनागताः स्मारिताश्च । ततो भरतेश्वरोऽभिषेकोत्सवेऽप्यनागतान् भ्रातून प्रति प्रत्येकं दूतान् प्राहिणोत् । "राज्यानि समीहध्वे चेद भरतं सेवध्व"मिति दूतैः कथितास्ते सर्वेऽपि समालोच्याऽवदन्"तातेन नो भरतस्य च विभज्य राज्यं दत्तं, ततोऽस्माभिः सेव्यमानो भरतो नोऽधिकं किं करिष्यति ? अस्माकं मृत्यु-जराव्याधि-तृष्णादीन् हनिष्यति किम् ? बलादस्मद् राज्यं जिघृक्षति चेद् वयमपि तस्य भ्रातर एव, किन्तु तातमविज्ञपय्य तेन योद्धं नोत्सहामहे" इत्येवं दूतमुक्त्वा तेऽष्टापदाचले समवसरणे स्थितं वृषभस्वामिनमुपाजग्मुः । तं च त्रिः प्रदक्षिणीकृत्य शिरसा प्रणम्य बद्धाञ्जलयः स्तुत्वा व्यजिज्ञपन्-"तातपादेन यथार्ह संविभज्य पृथक् पृथक् सर्वेभ्यः राज्यानि दत्तानि, वयं तै राज्यैः सन्तुष्टास्तिष्ठामः, किन्तु भरतः स्वराज्येनाऽपहृतैरन्यराज्यैश्च न सन्तुष्यति । सोऽस्माकमपि राज्यान्याच्छेत्तुमिच्छति । स हि"त्यज्यन्तामाशु राज्यानि सेवा वा क्रियतां ममे"ति दूतैरस्मान् परानिवाऽऽदिदेश । वयं कथं तातदत्तानि राज्यानि तद्वचोमात्रेण प्रथमं पर्व - चतुर्थः सर्गः .....१०५ त्यजाम:? तत्सेवामपि कथं कुर्मः? यतो वयमधिकद्धिषु निरीहाः । अतोऽत्र युद्धावसर: समुपस्थितोऽस्ति किन्तु वयं तातपादाननापृच्छ्य न किञ्चित् कर्तुमीश्महे" । ततो जिनेश्वरोऽपि तानादिदेश-"वत्साः ! वीरैर्दोहकारिणा वैरिणा योद्धव्यम् । वैरिणश्च राग-द्वेष-मोहकषायाः । सेवा च धर्मस्यैव विधातव्या, यया शाश्वतानन्दकरं पदं सुलभं भवति । राज्यश्रीस्त्वभिमानफलाऽनित्या च । विषयसुखतृष्णा हि न कदापि शमं यात्यङ्गारकारकस्येव । तथाहि-कश्चिदङ्गारकारकः पयोतिमादायाऽङ्गारान् कर्तुं शुष्कजले वनेऽगात् । सोऽङ्गाराग्निसन्तापादुद्भूतया तृषयाऽऽक्रान्तो दृतिजलं सर्वं पपौ । तेनाऽप्यशान्ततृष्णः स स्वप्ने गृहं गतो विभिन्नपात्रस्थानि सर्वाण्यपि जलान्यपात् । ततोऽप्यशान्ततृषो वापी-कूप-तडाग-सरित्-सागरादीनप्यपात् । तथाऽपि तृषा न शान्ता । ततः स मरुकूपं प्राप्तो रज्जुभिः कुशपूलं बद्ध्वा जलार्थं तत्र चिक्षेप । कूपस्य दरजलत्वेन जलानि मध्ये एव गलितानि । ततः स पूलं निश्चोत्याऽपिबत् । या तुषा सागरादिजलैर्न शान्ता, सा कुशपूलजलेन कथं शम्यात् ?" तद्वद् वः स्वःसुखानुपशान्ता सुखेच्छा राज्यश्रिया कथं शमनीया ? तस्माच्छाश्वतानन्दमयनिर्वाणप्राप्तिकारणं संयमराज्यमेव युज्यते वः । ततस्तेऽप्यष्टानवतिस्तत्कालोत्पन्नसंवेगवेगा जिनपादान्ते प्रव्रज्यां जगृहुः । ततोऽहो ! धैर्यम् ? अहो ! सत्त्वम् ? अहो ! वैराग्यबुद्धिः? इति चिन्तयन्तो दूता भरताय तवृत्तान्तं निवेदयामासुः । भरतश्च नदीनां जलानि जलधिरिव तेषां राज्यान्यग्रहीत् । इति भरतचक्रोत्पत्ति-दिग्विजय-राज्याभिषेकसोदर्यव्रतग्रहणवर्णनात्मकः चतुर्थः सर्गः ॥४॥

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89