Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
..१२५
१२४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कमलेषु पादन्यासं कुर्वाणस्तीक्ष्णाग्रैः कण्टकैरपि स्वयमधोमुखीभूतैरनाक्लिष्टपरिच्छदः, सर्वैरतुभिर्युगपदुपास्यमानो, मृदुना शीतलेनाऽनुकूलेन चाऽनिलेन सेव्यमानो, जघन्यतः कोटिसङ्ख्यैः सुरासुरै राजमान, आतपत्रेण विराजितः, तपसा दीप्यमानैः सौम्यैलक्षश: श्रमणोत्तमैश्च परिकरितः, प्रतिग्राम प्रतिपुरं भव्यजन्तून् प्रबोधयन्, महीं विहरन्, विश्ववत्सलो भगवान् वृषभध्वजः क्रमादेकदाऽष्टापदाचलं प्राप । तं च वन्यैर्वनैश्चोपशोभितमष्टयोजनोच्छ्रायं गिरि प्रभुरारुरोह ।
तत्र च योजनमात्रे क्षेत्रे क्षणात् पूर्वकल्पिते इव कुतोऽपि समाहृत्य स्थापिते समवसरणे प्रभुः पूर्वद्वारेण प्रविवेश । ततः प्रभुस्तत्राऽशोकतरुं प्रदक्षिणीचक्रे । 'नमस्तीर्थाये'ति वदंश्च पूर्वाभिमुखः सिंहासनमलञ्चक्रे । व्यन्तरदेवाश्चाऽन्यास्वपि तिसृषु दिक्षु रत्नसिंहासनस्थानि परमेष्ठिरूपाणि विचक्रुः । पूर्वद्वारेण च साधवः साध्व्यो वैमानिकस्त्रियश्च प्रविश्य प्रदक्षिणीकृत्य प्रभुं तीर्थं च नेमुः। तत्र प्रथमे प्राकारे धर्मोद्यानमहाद्रुमाः पूर्वदक्षिणदिशि सर्वसाधव उपविविशुः । तेषां च पृष्ठत उपरि वैमानिकस्त्रियः, तासां च पृष्ठतः साध्व्य उपाविशन् । दक्षिणद्वारा प्रविश्य च पूर्ववन्नैर्ऋते भवनेशज्योतिय॑न्तराणां स्त्रियः क्रमादुपाविशन् । पश्चिमद्वारा प्रविश्य च प्राग्विधानेन मरुद्दिशि भवनेश-ज्योतिष्क-व्यन्तराः क्रमादवतस्थिरे । वासवश्च प्रभुं समवसृतं ज्ञात्वा विमानैः सत्वरमागत्योदीच्यद्वारेण प्रविश्य त्रिः प्रदक्षिणीकृत्य नत्वा स्तुत्वा च पुनः पञ्चाङ्ग स्पृष्टभूमिः प्रणम्य पूर्वोत्तरस्यां दिशि समुपाविवेश ।
"स्वामी समवसृत" इति शैलपालज्ञापितश्च चक्री तस्मै सार्धद्वादशस्वर्णकोटी: पारितोषिकं प्रदाय सिंहासनादुत्थाय सप्ताष्टानि
प्रथमं पर्व - षष्ठः सर्गः पदान्यभिमुखं गत्वा नत्वा च पुनः सिंहासने समुपविश्य सर्वान् नृपानाहूतवान् । ततश्च तत्र नृपाः सैन्याश्च सर्वतः समागताः । ततश्चकी स्नानेनाऽङ्गशौचं विधाय, कृतप्रायश्चित्तकौतुकमङ्गलो वस्त्रनेपथ्यानि महार्हाणि परिधाय, मूनि श्वेतच्छत्रेण पार्श्वयोश्च चामराभ्यामुपशोभितो वेश्मान्तवेदिकां प्राप्य तामारुह्य गजरत्नं समारुरोह । तूर्यरवपूर्वक सान्त:पुरपरीवारोऽष्टापदं क्षणादागत्य गजादवरुह्योत्तरद्वारेण समवसरणं प्रविश्य प्रभुं दृष्ट्वा त्रिः प्रदक्षिणीकृत्य नत्वा स्तुत्वा च वासवस्य पृष्ठतः समुपविवेश । अपरे नराश्च देवानां पृष्ठतो नार्यश्चाऽपि तत्पृष्ठत उपर्येवाऽवतस्थिरे । द्वितीये प्राकारे च तिर्यञ्चो विरोधिनोऽपि सस्नेहास्तस्थुः । तृतीये च नृपादीनां यानश्रेण्यो दर्शनाकर्णनोत्कर्णास्तस्थुः । ___ततः सर्वभाषानुगामिन्या वाण्या प्रभुर्धर्मदेशनां विदधे । तच्छृण्वन्तश्च सर्वे तिर्यङ्-नरा-ऽमरा-ऽसुरा ध्यानस्थिता इव तस्थः । देशनान्ते च भरत आत्तव्रतान् भ्रातून् सविषादं पश्यन्नचिन्तयत्"हा ! एतेषां बन्धूनां राज्यं गृह्णता मयाऽतृप्तेन किं कृतम् ? काकोऽप्यन्यकाकेभ्योऽन्नादि दत्त्वोपजीवति । अहं त्वमून् विना भोगान् भुञ्जानस्ततोऽपि हीनोऽस्मि । अमी मया दीयमानान् भोगान् गृहीयुश्चेत् शोभनं भवेत्" । एवं विचार्य प्रभोः पादमूले रचिताञ्जलिर्धात्न् निमन्त्रयामास ।
प्रभुरुवाच-"राजन् ! इमे ते भ्रातरो महाव्रतास्त्यक्तभोगाः पुनर्भोगान् न प्रतिगृह्णन्ति" । ततः सानुतापं चक्री पुनश्चिन्तयामास-"अमी यदि भोगान् न भुञ्जते, तथाऽप्याहारं प्राणधारणं भोक्ष्यन्ते" इति विचार्य पञ्चभिः शकटशतैराहारमानाय्य पूर्ववदनुजान् न्यमन्त्रयत् । स्वामिना "आधाकर्माहतं वस्तु यतीनां न कल्पत" इति निषिद्धश्चक्री पुनरकृताऽकारितेनाऽन्नेन तान् न्यमन्त्रयत् । “राजपिण्डो महर्षीणां न कल्पते"

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89