________________
25
१०१ १
१०२ ४
१०३ १६
११९ १०
विषयः भरतस्य हिमाद्रिकुमारसाधनम् भरतस्य नमि-विनमिसाधनं स्त्रीरत्नप्राप्तिश्च सुषेणेन गङ्गोत्तरनिष्कुटसाधनं भरतस्य गङ्गया सह विषयभोगश्च भरतस्य नाट्यमालदेवसाधनं सुषेणेन खण्डप्रपातगुहाद्वारोद्घाटनं ससैन्यस्य भरतस्य ततो निर्गमनं च नवनिधिवर्णनं भरतस्य तत्साधनं च भरतस्य विनीतानगरप्राप्ति: भरतस्य पुरप्रवेश: भरतस्य महाराज्याभिषेक: भरतस्याऽभिषेकोत्तरक्रिया भरतसमृद्धिवर्णनम् भरतस्य सुन्दर्या व्रतग्रहणानुमोदनम् सुन्दर्या दीक्षाग्रहणम् दूततो भरतसन्देशमाकर्ण्य भ्रातृणां जिनसमीपगमनं निवेदनं च भरतस्याऽष्टानवतिभ्रातॄणां प्रथमजिनकृताङ्गारकारकदृष्टान्तोपदेशाद् व्रतग्रहणं भरतेन तद्राज्यग्रहणं च
पञ्चमः सर्गः भरतस्य बाहुबलिनं प्रति दूतप्रेषणम् सुवेगस्य तक्षशिलागमनं बाहुबलिना सह सम्भाषणं च सुवेगस्य परावृत्त्य भरताय बाहुबलिवृत्तान्तनिवेदनम् भरतस्य सचिवादिभिर्मन्त्रणा भरतस्य बाहुबलि प्रत्यभियानम् बाहुबलेयुद्धपूर्वरात्रे स्वसैन्यव्यवस्था भरतस्य युद्धपूर्वरात्रे स्वसैन्यव्यवस्था सैन्यानां युद्धार्थं सज्जीभवनम् बाहुबलेदेवपूजानन्तरं गजारोहणम् भरतस्य देवपूजानन्तरं गजारोहणम् रणे सैन्यानां युद्धोपक्रमे देवागमनम्
१०४ ९
विषयः देवानां सैन्यान् युद्धान्निवार्य भरतसमीपगमनम्
११३ ३ देवैः प्रबोधितस्य भरतस्याऽधमयुद्धाकरणस्वीकारः
११३ १० देवैः प्रबोधितस्य बाहुबलेरधमयुद्धाकरणस्वीकारः
११४ ८ भरत-बाहुबल्यो रणात् स्वस्वसैन्यापसारणम् भरतस्य दुःशङ्किनां स्वसैन्यानां स्वबलप्रदर्शनम्
११५ २१ दृष्टियुद्धे भरतपराजयः वाग्युद्धे भरतपराजयः
११६ १२ बाहुयुद्धे भरतपराजयः
११६ २० मुष्टियुधे दण्डयुद्धे च भरतपराजयः
११७ १५ भरतस्य चक्रप्रयोगविफलता
११८ १४ बाहुबलेनिर्वेद: कायोत्सर्गग्रहणं च भरतस्य विषादो बाहुबलिस्तुति: सोम यशसो राज्ये स्थापनं नगरगमनं च बाहुबलेवर्षमेकं कायोत्सर्गेण परीषहसहनम्
१२० ३ बाहुबले: केवलप्राप्तिर्जिनेशसमीपगमनं च
षष्ठः सर्गः मरीचेस्त्रिदण्डिकवेषधारणम्
१२२ १ मरीचे रोगस्तन्नाशश्च
१२२ १८ मरीचे: कपिलदीक्षादानम्
१२३ ५ वृषभस्वामिनो विहारक्रमतोऽष्टापदाचलप्राप्तिः
१२३ १७ वृषभस्वमिनो देवकृतसमवसरणे प्रवेशो देवानां च तत्र यथास्थानमुपवेशनम्
१२४ ९ भरतस्य नृपादीनां च समवसरणे समागमनं यथास्थानमुपवेशनं च १२४ २३ वृषभस्वामिनो देशना,भरतस्य भ्रातुनिमन्त्रणं, वृषभस्वामिनस्तन्निषेधो भरतस्येन्द्रस्य चाऽवग्रहदानं भरतस्येन्द्राङ्गुलिदर्शनं च
१२५ ११ भरतस्य साधर्मिकवात्सल्यधर्मध्याने माहनब्राह्मणप्रवृत्तिश्च १२७ १ सूर्ययशःप्रभृतिराज्यकाले लोकराज्यस्थितिः
१२८ ३ समवसरणे भरतस्य स्वामिनं प्रति भाविचक्र्यादिप्रश्न: १२८ १३
१२० १७
१०५
४
१०६ १
११० १८
१११ १७ ११२ ३ ११२ १३ ११२ १९