Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एव नित्यवास्तव्यः, कुलिशादिचिह्नितैदृष्टैः स्वामिपदन्यासैर्भावत: स्वाम्येव दृष्टः"। तच्छ्रुत्वा स सपरिच्छदस्तानि पदबिम्बानि भक्तितोऽवन्दत । एतानि पदानि कोऽपि मा क्रमेदिति तत्र स बाहबली रत्नमयं धर्मचक्रं चकार । तच्चाऽष्टयोजनविस्तारं योजनमुच्छ्रितं सहस्रारं धर्मचक्रं सहस्रांशुबिम्बमिव बभौ । पुष्पै राज्ञा पूजितं च तत्पौरैः पुष्पपर्वत इव समालक्षि । तथा स तत्र सङ्गीतादिभिरष्टाह्निकामहोत्सवं चकार । ततस्तत्राऽऽरक्षान् पूजकांश्चाऽऽदिश्य तत् प्रणम्य नृपो निजां नगरी जगाम ।
अथ प्रथमजिनोऽपि नानाविधतपोनिष्ठो, विविधाभिग्रहोद्यतो, यवनादिदेशेषु मौनी, अनार्यानपि दर्शनेन भद्रीकुर्वन्, उपसर्गरनभिभूतः, परीषहान् सहमानश्च वर्षसहस्रं विजहार । ततोऽयोध्यायाः शाखानगरं पुरिमतालं ययौ । तस्योत्तरतः स्थितं द्वितीयं नन्दनमिव शकटमुखाख्यं रम्यमुद्यानं न्यविशत । तत्र कृताष्टमतपा न्यग्रोधतरुतले प्रतिमास्थोऽप्रमत्ताख्यं गुणस्थानं प्रपन्नवान् । ततश्चाऽपूर्वकरणमारूढः पृथक्त्ववितर्कसवीचारं शुक्लध्यानं प्रपद्याऽनिवृत्ति सूक्ष्मसम्परायगुणं च प्राप्य क्षणात् क्षीणकषायत्वं प्रतिपेदे । तथा क्षीणमोहान्तिमक्षणे एकत्ववितर्कमवीचारं द्वितीयं शुक्लध्यानं प्रपद्य, तेन च पञ्चज्ञानावरणानि, चत्वारि दर्शनावरणानि पञ्चाऽन्तरायांश्चाऽनाशयत् । तदा व्रतारम्भदिवसाद् वर्षसहस्रेषु गतेषु फाल्गुनकृष्णैकादशीदिने प्रातरुत्तराषाढानक्षत्रे त्रिकालविषयं सकललोकालोकदर्शकं प्रभोः केवलज्ञानमुत्पेदे । तदानीं दिशः प्रसन्ना बभूवुः, सुखदायिनो वायवो ववुः, नारकाणामपि च क्षणं सुखमजायत । ___ अथ तदानीं स्वामिकेवलोत्सवाय प्रेरयितुमिवेन्द्राणामासनानि चकम्पिरे । इन्द्रलोकेषु महाघण्टाः प्रणेदुः । तदा जिनपादान्ते
प्रथमं पर्व - तृतीयः सर्गः
........७५ जिगमिषोः सौधर्मेन्द्रस्य पुरतश्चिन्तामात्रेणैरावणो लक्षयोजनप्रमाणशरीरो, हिमवच्छताङ्गप्रभुगण्डस्थलस्रवन्मदजलस्तालवृन्तैरिव लोलैः कर्णतालैः कपोलस्थलसम्पातिभ्रमरावली निवारयन्, बालसूर्यबिम्बतुल्यगण्डस्थलः, क्रमपीनवृत्तशुण्डो, मधुवर्णनेत्रदन्तः, पार्श्वयोर्घण्टाभ्यामलङ्कृतोऽष्टमुखः, प्रतिमुखाष्टदन्तः, प्रतिदन्तस्थितपुष्करिणीकः, सर्वाङ्गसुन्दरो गजीभूय समुपस्थितोऽभूत् । तद्दन्तस्थितासु पुष्क रिणीषु च प्रत्येकमष्टौ कमलानि, प्रतिकमलमष्टौ विशालानि दलानि, प्रतिदलमष्टौ नाटकानि, प्रतिनाटकं द्वात्रिंशत् पात्राणि चाऽऽसन् । आसीनसपरिवारेन्द्रश्च स चलन् क्रमात् स्ववपुः सङ्क्षिपंश्च क्षणाग्जिनेश्वरपवित्रितमुद्यानं प्राप । अच्युतादयोऽपीन्द्रा देवगणैः सह सत्वरं तत्राऽऽययुः । ____ इतश्च वायुकुमारा योजनप्रमाणां समवसरणभूमिममृजन् । मेघकुमारा गन्धाम्बुवृष्टिभिस्तां सिषिचुः । व्यन्तराः स्वर्ण-रत्नादिभिस्तां भूमि परितो बबन्धुः । सुगन्धीनि पञ्चवर्णपुष्पाणि तत्राऽवाकिरंश्च । तथा चतसृष्वपि दिक्षु स्वर्ण-रत्नमयानि तोरणानि विचक्रुः । शालभञ्जिका, इन्द्रनीलमया मकराः, श्वेतच्छत्राणि, ध्वजाः, तोरणानामधो मङ्गलस्याऽष्टचिह्नानि स्वस्तिकादीनि च तत्र जज्ञिरे । तथा तत्र विमानपतयो रत्नमयमुपरितनं वप्रं नानामणिमयैः कपिशीषैः शोभमानं रचयामासुः । ज्योतिष्यतयश्च तन्मध्यभागे रत्नमयकपिशीर्षशोभितं कनकमयं प्राकारं चक्रः । तदबहिश्च भवनपतयः कनकमयकपिशीर्षशोभितं रूप्यमयप्राकारं चक्रुः । तत्र व्यन्तरामराश्च पताकापङ्क्तिराजितान् माणिक्यतोरणान्, प्रतिप्राकारं चत्वारि गोपुराणि, प्रतिगोपुरं द्वारचतुष्टययुक्तां सकाञ्चनकमलां वापी धूपघटीं च विचक्रुः । तथा द्वितीयप्राकारमध्ये उत्तरपूर्वदिशि स्वामिविश्रामार्थं देवच्छन्दं च विचक्रुः ।

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89