Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
षष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
तारस्वरं व्यजिज्ञपत् । ततो भरतस्तात - चक्रयोः प्रथमं विश्वाभयप्रदत्वात् प्रथमं तातपूजनं निश्चित्य स्वामिपूजार्थं स्वानादिदेश । यथोचितं पारितोषिकं दत्त्वा तौ यमक-शमकौ विसृज्य, मरुदेवां- "त्वं सर्वदा हृदये ताम्यसि, पश्य स्वपुत्रस्य सम्पद' 'मित्युक्त्वा गजे आरोहयामास । ततः सुवर्णादिभूषणैस्तुरगैर्गजैः स्यन्दनैः पत्तिभिः सैन्यैश्च गच्छन् दूराद् रत्नध्वजमपश्यत् । ततो भरतो मरुदेवामवोचत्-"देवि ! देवैः प्रभोः समवसरणं निर्मितम् । तत्र देवानां जयजयारावः श्रूयते । दिवि गम्भीर - मधुरं दुन्दुभिर्ध्वनति । देवविमानानां महान् किङ्किणीनादः श्रूयते । गन्धर्वाश्च गायन्ति । देवाश्च स्वामिदर्शनहृष्टाः सिंहनादं कुर्वन्ति" ।
७८
तत् श्रृण्वत्याश्च मरुदेव्या जातैरानन्दाश्रुभिर्नेत्रयोर्नीलिका नष्टा । पुत्रस्याऽतिशयान्वितां तीर्थकृल्लक्ष्मीं पश्यन्ती च तन्मया जाता । ततः साऽपूर्वकरणक्रमात् क्षपकश्रेणिमारुह्य युगपत् क्षीणकर्मा केवलज्ञानं प्राप्तवती, गजस्कन्धारूढैव चाऽन्तकृत्केवलित्वेनाऽव्ययं पदं प्रपेदे । एतस्यामवसर्पिण्यामसौ प्रथमः सिद्ध इति देवैः सत्कृत्य तद्वपुः क्षीरोदधौ क्षिप्तम् । तत्प्रभृत्येव च लोके मृतकपूजनं प्रववृते । ततस्तन्मोक्षं विज्ञाय हर्ष - शोकाभ्यां समन्वितो भरतो राज्यचिह्नानि परित्यज्य पदातिः सपरिच्छद उत्तरद्वारेण समवसरणं प्रविवेश चतुर्भिर्देवनिकायैः परिवृतं प्रभुं त्रिः प्रदक्षिणीकृत्य मूर्ध्नि बद्धाञ्जलि - भक्त्या स्तुत्वा क्रमाद् देवेन्द्रस्य पृष्ठतो निषसाद भरतः । तत्र समवसरणे योजनमात्रेऽपि क्षेत्रे तीर्थकरप्रभावात् प्राणिनां कोटिकोटयोऽपि निराबाधं ममुः ।
***
अथ प्रभुः सर्वभाषामय्या पञ्चत्रिंशदतिशयजुषा योजनगामिन्या गिरा देशनां ददौ । तथाहि "अयं संसार: सर्वेषां प्राणिनां
प्रथमं पर्व - तृतीयः सर्गः
कृते आधि-व्याध्यादिज्वालाजटिलः प्रदीप्तगृहतुल्यः । तस्मादत्र विदुषा मनागपि प्रमादो न कर्त्तव्यः । अस्मिश्चाऽनेकयोनिरूपावर्ताकुले संसाराब्धौ मानुष्यं जन्म महारत्नमिवाऽतिदुर्लभम् । तच्च मानुष्यकं परलोकसाधनेनैव सफलीभवति । विषयाश्चाऽऽपातमधुराः परिणामदारुणाः । संसारवर्तिनां हि सर्वेषां पदार्थानां संयोगा वियोगान्ता भवन्ति । आयुर्धनं यौवनं चाऽल्पकालेनैवाऽत्र नश्यन्ति" ।
अस्मिश्च चतसृष्वपि गतिषु क्वाऽपि कदाचिदपि सुखलेशो नाऽस्ति। क्षेत्रदोषेण परमाधार्मिकसुरैर्मिथश्च क्लिश्यमानानां नारकाणां निरन्तरं दुःखमेव । शीतादिभिः पीड्यमानानां तिरश्चामपि कुत: सुखम् ? गर्भवासादिजनितविविधदुःखभाजां मनुष्याणामपि न सुखम् । मिथो मात्सर्यादिभिर्दुःखैर्देवा अपि नाऽत्र सुखिनः । अज्ञानाच्च प्राणिनः पुनः पुनरधिसंसारमेव पतन्ति । भव्याः ! तस्मादनेन स्वजन्मना संसारं मा पूपुषत । संसारवासजं विविधं दुःखमालोच्य सर्वप्रकारेण मोक्षायैव यतध्वम् । यतो मोक्षे गर्भवासजं प्रसवजं वा दुःखं नास्ति । तत्राऽऽधयो व्याधयो जरा मृत्यू वा बाधका न सन्ति । किन्तु तत्राऽव्ययमद्वैतं च महानन्दं सुखम् । स च ज्ञान-दर्शन-चारित्रात्मकरत्नत्रितयमाराधयद्भिः प्राप्यते ।
तत्र जीवादितत्त्वानां सङ्क्षेपाद् विस्तरतश्च यथावदवबोधः सम्यग्ज्ञानम् । तच्च मति श्रुता - वधि मनःपर्याय- केवलभेदात् पञ्चविधम् । तत्राऽवग्रहादिभेदभिन्नमिन्द्रियानिन्द्रियभवं मतिज्ञानम् । पूर्वैरङ्गोपाङ्गैः प्रकीर्णकैश्च बहुधा विस्तृतं स्याच्छब्दलाञ्छितं श्रुतज्ञानमनेकविधम् । नारक देवानां भवप्रत्ययः शेषाणां क्षायोपशमिकोऽवधिः षड् विकल्पः । ऋजुर्विपुल इत्येवं मनः पर्यायो द्विधा । विशुद्धयप्रतिपाताभ्यां च विशेषः । सर्वद्रव्य - पर्यायविषयं विश्वदर्शकमनन्तमेकमतीन्द्रियं केवलज्ञानम् ।

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89