Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 12
________________ 22 विषयः तृतीयः सर्गः भरतराज्याभिषेक प्रभोः सांवत्सरिकदानम् श्रीवृषभनाथस्य निष्क्रमणोत्सव: सिद्धार्थोद्याने प्रभोः कच्छ-महाकच्छादेश्च दीक्षाग्रहणम् देवादीनां गमनं जिनेश्वरविहारश्च प्रभोः परीषहसहनवर्णनम् प्रभोरनुसर्तृणां मुनीनां परीषहासहिष्णुतया कन्दमूलादिप्रवृत्तिः नमि-विनम्यो: कच्छादेः प्रश्नोत्ररौ प्रभुसेवनं च नमि-विनमिभ्यां धरणेन्द्रकृतविद्या-राज्यदानम् वैतादयगिरिवर्णनम् नमि-विनम्योवैताढ्ये नगरादिनिर्मापनम् नमि-विनमिकृतजिनेश्वरबिम्बस्थापनं धरणेन्द्रकृतमर्यादा च कच्छादीनामाचारकथनम् जिनेश्वरस्य भिक्षार्थं गजपुरगमनम् श्रेयांसादीनां स्वप्नावलोकनम् जिनस्य पुरप्रवेश: श्रेयांसस्य द्वारपालेन तज्ज्ञापनं च श्रेयांसस्य प्रभुं दृष्ट्वा जातिस्मरणम् श्रेयांसेन प्रभोरिक्षुरसदानम् नागरपृष्टेन श्रेयांसेन प्रभुपारणहेतु-स्वप्नफलयो: कथनम् प्रभुपारणस्थाने पीठनिर्मापनम् प्रभोस्तक्षशिलाप्राप्तिस्ततोऽन्यत्र विहारो बाहुबलिविषादव बाहुबले: प्रभुपदन्यासे धर्मचक्रनिर्मापनम् प्रभोः केवलज्ञानोत्पत्ति: शकटमुखोद्याने देवेन्द्रादीनामागमनम् देवैः समवसरणरचनम् समवसरणे जिनेश्वरस्य देवादीनां चाऽऽगत्य यथास्थान यथाक्रममुपवेशनम् विषयः भरतस्य मरुदेवासमाश्वासनम् मरुदेवामुक्तिर्भरतस्य समवसरणप्राप्तिश्च वृषभनाथदेशनायां संसारदु:खमयत्वनिरूपणम् सम्यग्ज्ञानविवरणम् सम्यगदर्शननिरूपणम् चारित्रनिरूपणम् अणुव्रत-गुणव्रत-शिक्षाव्रतनिरूपणम् ऋषभसेनादीनां दीक्षाग्रहणं सङ्घप्रवृत्तिस्त्रिपधुपदेशश्च चूर्णक्षेप-बलिक्षेपादिविधानम् प्रभोदेवच्छन्दे विश्रामो गणधरदेशना च शासनदेवतयोः प्रभोः पार्श्वेऽवस्थानं प्रभुविहारश्च चतुर्थः सर्गः भरतस्य पौराणां च चक्रपूजोत्सवः भरतस्य स्नानाभरणधारणादि सैन्यैः सह प्रस्थानं च ८५ १० भरतस्य प्रयाणेन गङ्गादक्षिणतटप्राति: ८६ १७ भरतस्य मागधतीर्थप्राप्तिः,स्कन्धावाररचना,बाणमोक्षो, मागधेशस्य कोप: ८७ १ मागधेशस्य शरणागमनम् भरतस्य वरदामतीर्थगमनं वरदामेशस्य भरताज्ञास्वीकारच भरतस्य प्रभासतीर्थप्राप्ति: प्रभासेशस्य तदाज्ञास्वीकारश्च भरतस्य सिन्धुतीरप्राप्तिः: सिन्धुदेव्यास्तदाज्ञास्वीकारश्च भरतस्य वैतादयगमनं वैताढ्यकुमारस्य तदाज्ञास्वीकारश्च भरतस्य तमिनागुहाप्राप्ति: कृतमालदेवकृततदाज्ञास्वीकारश्च भरतस्य सेनापतिना दक्षिणसिन्धुनिष्कुटसाधनम् सेनापतिना द्वारमुद्घाट्य सपरिच्छदस्य भरतस्य गुहाया निष्कमणम् म्लेच्छैर्भरताग्रसैन्यभङ्गः सुषेणकृतम्लेच्छसैन्यसंहारः ९४ ३ म्लेच्छप्रार्थनया मेघकुमारकृतभरतोपसर्गो भरतस्य तन्निवारणं च ९४ १२ यक्षोपदेशान्मेषकुमारोपसर्गोपशमो म्लेच्छानां भरतशरणागमनं च । ७६ १४

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89