Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
प्रथमं पर्व - द्वितीयः सर्गः प्रबलैर्देहिनां चैतन्यं लुप्यते, धिक्"। एवं प्रभुर्यावत् संसारवैराग्यचिन्तामग्नो बभूव तावत् सारस्वतादयो नवभेदा ब्रह्मलोकान्तवासिनो लोकान्तिका देवाः समागत्य बद्धाञ्जलयो व्यजिज्ञपन्"शक्रमुकुटप्रभाजलमग्नपादपद्म ! भरतक्षेत्रविलुप्तमोक्षमार्गप्रदर्शक ! नाथ ! प्रथमा लोकव्यवस्था यथा प्रवर्त्तिता तथा धर्मतीर्थं प्रवर्त्तय । निजं कृत्यं स्मर"। एवं प्रभुं विज्ञपय्य देवाः स्वस्वस्थानं जग्मुः । प्रभुरपि प्रव्रज्येच्छुनन्दनोद्यानात् स्वसदनमगमत् ।
इति प्रथमपर्वणि ऋषभनाथजन्म-व्यवहार- राज्यस्थिति
निरूपणात्मको द्वितीयः सर्गः ॥२॥
६०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः क्षेत्रो-द्यान-गोकुलादिभिः सम्पन्ना आसन् । प्रभुणा कृतहिताहितप्राप्तिपरिहारविवेकशैलॊकैर्भरतक्षेत्रं विदेहक्षेत्रतुल्यं जातम् । एवं पृथ्वी परिपालयत्यादिजिनेश्वरे राज्याभिषेकात् प्रभृति त्रिषष्ठिपूर्वलक्षाणि व्यतीतानि ।
अथैकदा प्रभुर्मधुमासे समागते परिवारानुरोधत उद्यानमगात् । तत्र पुष्पवासगृहे पुष्पाभरणभूषितो मूर्तः पुष्पमास इवाऽऽसाञ्चक्रे । तत्र गुञ्जद्भिर्भमरैः, कूजद्भिः कोकिलैः, पुष्प-फलसम्पदुपशोभितैश्च लतावृक्षादिभिरतिमनोहर उद्याने स्त्रियः पुष्पाण्यवचेतुमारभन्त । अवचितैश्च पुष्पैर्युवानो माल्यग्रथनादिक्रीडां दोलान्दोलनक्रीडां च कर्तुमारभन्त । एवं वसन्तोत्सवे क्रीडादिप्रवृत्तेषु पौरजनेषु सत्सु प्रभुर्दध्यौ-"किमेवंविधा क्रीडाऽन्यत्राऽपि क्वाऽपि प्रवर्त्तते ?" तदाऽवधिना ज्ञातवान्, यत् स्वर्गसुखं स्वयं भुक्तपूर्वमनुत्तरस्वर्गसुखं चोत्तरोत्तरं वर्त्तते ।
ततो विगलन्मोहबन्धनो भूयोऽप्यचिन्तयत्- "यद् विषयाक्रान्तो जन आत्महितं न वेत्ति, धिक् । अहो? अस्मिन् संसारकूपे जीवा अरघट्टघटीन्यायेन गतागतक्रियां कुर्वन्ति । सर्वथाऽपि मुधैव मोहान्धानां प्राणिनां जन्म गच्छति । धिग् धिक् । एते च रागादयो देहिनामुदीयमानमपि धर्मं मूलादेव छिन्दन्ति । अहो ? मुग्धा जनाः क्रोधं स्वनाशकमेव वर्धयन्ति । मानिनो हि मानवा एतन्न किञ्चिद गणयन्ति, देहिनामुपतापकरी मायां च न त्यजन्ति, लोभेन च गुणान् दूषयन्ति । तदेते चत्वारः कषाया भवकारायां यामिकतुल्या यावत् पार्श्वस्था जाग्रति, तावन्नृणां कुतो मोक्षः ? कामासक्ताश्च देहिनो भूतगृहिता इव क्षीयमाणमात्मानं न जानते, स्वयमेव विविधैराहारैरनर्थाय आत्मोन्माद उत्पाद्यते । यथा लोकः स्वमापातरमणीयैर्वस्तुभिर्बालं क्रीडनकैरिव प्रतारयति, तथा वात-पित्त-कफैरिवैभिर्विषयैः

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89