Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 15
________________ ॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुबरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः प्रथमतीर्थकर-भरतचक्रवर्तिचरितात्मकं प्रथमं पर्व प्रथमः सर्गः निरीहान् जनहितेहान् निःसङ्गान् मुक्तिसङ्गिनो जिनपान् । ऋषभादिवीरचरमान् त्रिभुवनभव्यभावितान् नौमि ॥ १ ॥ श्रीयशोभद्रसुगुरोः प्रसादाकलितसुमतिसमुत्साहः । सूर्योदयाभिधेन प्रार्थितो विनीतविनेयेन ॥ २ ॥ श्रीहेमचन्द्ररचितत्रिषष्टिशलाकापुरुषचरितस्य । गद्यैः सारोद्धारं शुभकरो गणिवरः कुरुते ॥ ३ ॥ अथ ऋषभादिमहावीरचरमाणां तीर्थकृतां तीर्थेषु द्वादश चक्रिणो नवाऽर्धचक्रिणो नव रामा नव प्रत्यर्धचक्रिणश्चाऽवसर्पिण्यां भरतक्षेत्रसम्भवाः त्रिषष्टिशलाकापुरुषाः । तेषु केचन शिवश्रियं प्राप्ताः, केचन प्राप्स्यन्ति च । महात्मनां हि कीर्तनं शिवाय भवतीति तेषां शलाकापुरुषाणां चरितं ब्रूमः । तत्राऽऽदौ यस्मिन् भवे बोधिबीज प्राप्तिस्तस्मादारभ्य श्रीवृषभनाथचरित्रं वर्ण्यते ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89