Book Title: Swaroopsambhodhan Panchvinshati
Author(s): Bhattalankardev, Sudip Jain
Publisher: Sudip Jain
View full book text
________________
उत्थानिका (कन्नड़ टीका ) - इंतु चेतनाचेतनात्मकनप्पनेंदु साधिसला आत्म स्वदेह - परिमाणनो मेणु सर्वगतनो मेणु वटकणिकामात्रनो एन्दु यौगादिगळु पूर्वपक्षमं माडे स्वमतमं पेळलुवेडि बंदुदुत्तरश्लोकं-
उत्थानिका (संस्कृत टीका ) - आत्मनः सर्वगतासर्वगतत्वमुपदर्शयति
स्वदेहप्रमितश्चायं ज्ञानमात्रोऽपि सम्मतः ।
तत्सर्वगततः । सोऽपि, विश्वव्यापी न सर्वथा ।। 5 ।।
1
कन्नड़ टीका - ( सम्मतः ) ओडंबडलुबट्ट (क: ) अवं? (अयम् ) ई आत्म ( कथम् ) एन्तु ? ( स्वदेहप्रमितश्च ) स्वदेहपरिमाणनुमेदितु । (कथंभूतोऽपि ) एम्तप्पनादोडं ? ( ज्ञानमात्रोऽपि ) ज्ञानपरिमाणनादोडं ( ( तर्हि ) अन्तादोडे) (तत्) आ ज्ञानं (कीदृशः ) एन्तप्पु ? (सर्वगतम्) सर्ववस्तुविषयं ( ततः ) अदु कारणदिदं (सोऽपि ) आ आत्मं (विश्वव्यापी ) सर्वगतनेंदु नुडियल्पडुचं (सर्वथा ) योगादिपरिकल्पितप्रकारदिंदं (न) अल्लं ।
संस्कृत टीका - ( अयम् ) अयमात्मा (च) 'च' शब्दात् केनचित् प्रकारेणेत्युच्यते (स्वदेहप्रमितः ) स्वस्य देहः स्वदेहः, स्वदेहः प्रमिति:-प्रमाणं परिमाणं यस्यासौ स्वदेहप्रमितरिति च । (ज्ञानमात्रोऽपि ) ज्ञानमात्रपरिमाणं यस्यासौ ज्ञानमात्रः अपि ( सम्मतः ) ज्ञानसम्मतः स्यात् । (ततः) तस्मात् ज्ञानमात्रत्वात् (सर्वगतः ) सर्व गतं ज्ञातं येनासौ सर्वगतः स्यात्, (अपि) पुन: (सः ) स एवात्मा स्वदेहप्रमाणत्वात् ( सर्वथा) एकान्तेन विश्वव्यापी न भवति । समुद्घातादन्यत्रात्मनः कायप्रमाणत्वं, समस्तज्ञेयव्यापी केवलज्ञानस्वरूपत्वात् ज्ञानमात्रत्वसंभावात् कथंचिद व्यापकश्चाव्यापकश्च स्यादिति भावः ।
उत्थानिका (कन्नड़) - इस प्रकार ( वह आत्मा) चेतनाचेतनात्मक है-- ऐसा सिद्ध करने के पश्चात् वही आत्मा स्वदेहपरिमाण है या सर्वगत है अथवा वह वटकणिकामात्र है - इस प्रकार योगादिकों के मतों को पूर्वपक्ष बनाकर अपने मत प्रस्तुत करने के लिये यह उत्तरश्लोक है।
को
उत्थानिका (संस्कृत) - आत्मा का सर्वगतत्व एवं असर्वगतत्व दिखाते हैं खण्डान्वय-अयम्-यह आत्मा, स्वदेहप्रमितः स्वदेहप्रमाण है, च = और (इसे ही ) ज्ञानमात्रोऽपि = = ज्ञानमात्र ( परिमाणवाला ) भी सम्मत: = माना गया है । तत् उस
1
'ततः सर्वगतः ' इति सं० प्रति पाठः ।
-
19

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153