________________
उत्थानिका (कन्नड़ टीका ) - इंतु चेतनाचेतनात्मकनप्पनेंदु साधिसला आत्म स्वदेह - परिमाणनो मेणु सर्वगतनो मेणु वटकणिकामात्रनो एन्दु यौगादिगळु पूर्वपक्षमं माडे स्वमतमं पेळलुवेडि बंदुदुत्तरश्लोकं-
उत्थानिका (संस्कृत टीका ) - आत्मनः सर्वगतासर्वगतत्वमुपदर्शयति
स्वदेहप्रमितश्चायं ज्ञानमात्रोऽपि सम्मतः ।
तत्सर्वगततः । सोऽपि, विश्वव्यापी न सर्वथा ।। 5 ।।
1
कन्नड़ टीका - ( सम्मतः ) ओडंबडलुबट्ट (क: ) अवं? (अयम् ) ई आत्म ( कथम् ) एन्तु ? ( स्वदेहप्रमितश्च ) स्वदेहपरिमाणनुमेदितु । (कथंभूतोऽपि ) एम्तप्पनादोडं ? ( ज्ञानमात्रोऽपि ) ज्ञानपरिमाणनादोडं ( ( तर्हि ) अन्तादोडे) (तत्) आ ज्ञानं (कीदृशः ) एन्तप्पु ? (सर्वगतम्) सर्ववस्तुविषयं ( ततः ) अदु कारणदिदं (सोऽपि ) आ आत्मं (विश्वव्यापी ) सर्वगतनेंदु नुडियल्पडुचं (सर्वथा ) योगादिपरिकल्पितप्रकारदिंदं (न) अल्लं ।
संस्कृत टीका - ( अयम् ) अयमात्मा (च) 'च' शब्दात् केनचित् प्रकारेणेत्युच्यते (स्वदेहप्रमितः ) स्वस्य देहः स्वदेहः, स्वदेहः प्रमिति:-प्रमाणं परिमाणं यस्यासौ स्वदेहप्रमितरिति च । (ज्ञानमात्रोऽपि ) ज्ञानमात्रपरिमाणं यस्यासौ ज्ञानमात्रः अपि ( सम्मतः ) ज्ञानसम्मतः स्यात् । (ततः) तस्मात् ज्ञानमात्रत्वात् (सर्वगतः ) सर्व गतं ज्ञातं येनासौ सर्वगतः स्यात्, (अपि) पुन: (सः ) स एवात्मा स्वदेहप्रमाणत्वात् ( सर्वथा) एकान्तेन विश्वव्यापी न भवति । समुद्घातादन्यत्रात्मनः कायप्रमाणत्वं, समस्तज्ञेयव्यापी केवलज्ञानस्वरूपत्वात् ज्ञानमात्रत्वसंभावात् कथंचिद व्यापकश्चाव्यापकश्च स्यादिति भावः ।
उत्थानिका (कन्नड़) - इस प्रकार ( वह आत्मा) चेतनाचेतनात्मक है-- ऐसा सिद्ध करने के पश्चात् वही आत्मा स्वदेहपरिमाण है या सर्वगत है अथवा वह वटकणिकामात्र है - इस प्रकार योगादिकों के मतों को पूर्वपक्ष बनाकर अपने मत प्रस्तुत करने के लिये यह उत्तरश्लोक है।
को
उत्थानिका (संस्कृत) - आत्मा का सर्वगतत्व एवं असर्वगतत्व दिखाते हैं खण्डान्वय-अयम्-यह आत्मा, स्वदेहप्रमितः स्वदेहप्रमाण है, च = और (इसे ही ) ज्ञानमात्रोऽपि = = ज्ञानमात्र ( परिमाणवाला ) भी सम्मत: = माना गया है । तत् उस
1
'ततः सर्वगतः ' इति सं० प्रति पाठः ।
-
19