________________
उत्थानिका (कन्नड़ टीका)-एन्तप्प स्वरूपनिष्ठापरनप्पुदेंदोडे पेळल्वेडि बंदुदुत्तरश्लोकं
उत्थानिका (संस्कृत टीका)-हेयोपादे, ति ज्ञात्वा हेयं विसृज्योपादेयं स्वीकुर्यादिति बदन्नाह
हेयोपादेयतत्त्वस्य स्थिति विज्ञाय हेयतः । निरालम्बोऽन्यतः स्वस्मिन्नुपेये सावलम्बनः ।। 19 ।।
कन्नड़ टीका-(निरालम्ब:) प्रमेय-परिच्छेद-रहितनागु; (कथम्) एन्तु? (अन्यतः) तन्निं बेरप्प वस्तुगळनाधयिसि (कथंभूतात्) एन्तप्पह बेरम्प वस्तुवनाश्रयिसि? (हियत:) परिहरिसल्पडुव (किं कृत्वा) एनं माडि? (विज्ञाय) निश्चयिसि (कम्) आवुदं? (स्थितिम्) दूरवं (कस्य) आवुदर? हियोपादेयतत्त्वस्य) हेयोपादेयस्वरूपद (साबलम्बन:) ग्राह्य-ग्राहक-स्वरूपमनुळ्ळवनागु (क्व) एल्लि? (स्वस्मिन्) सहज निजस्वरूपदल्लि, (कथंभूते) एन्तप्प निजस्वरूपदल्लि? (उपेये) स्वीक्रियमाणमप्पुदरल्लि ।
संस्कृत टीका-हियोपादेयतत्त्वस्य) संभवपरावर्तनरूपसंसारश्च, तत्कारणभूतमिष्यात्वादिपरिणामाश्चानंतसुखस्वरूपमोक्षश्च तत्कारणभूत रत्नत्रयाणि च एतेषां स्वरूपस्य (स्थितिम्) अवस्थान्तरं (विज्ञाय) ज्ञात्वा (अन्यत:) स्वस्माद् भिन्नतः हियतः) त्याज्यत:, संसार-तन्निबंधनशरीरादि बाह्यवस्तुषु (निरालम्ब:) निराश्रय: सन् (उपेये) उपेयस्वरूपे (स्वस्मिन्) स्वस्वरूपे (सावलम्बन:) साहितालम्बनो भव । परचिन्तां त्यक्त्वा निजात्मचिन्तामेव कुर्यादित्यभिप्रायः ।
उत्थानिका (कन्नड़)-किस प्रकार की स्वरूपनिष्ठा होनी चाहिए? इस प्रश्न के उत्तरस्वरूप आया है प्रस्तुत पलोक ।
उत्थानिका (संस्कृत) हेय और उपादेय तत्त्वों को जानकर, हेय तत्त्व को छोड़कर, उपादेय को स्वीकार करना चाहिए-ऐसा कहते हुए बताते हैं।
खण्डान्वय-हेयोपादेयतत्त्वस्य हेय और उपादेय तत्त्व की, स्थिति स्थिति को-स्वरूप को, विज्ञाय जानकर, अन्यत: हेयत: अपने से भिन्न हेयतत्त्वों से. निरालम्ब: आलम्बन रहित होकर (उनका आश्रय छोड़कर), उपेये उपादेयभूत अथवा ग्रहण करने योग्य, स्वस्मिन् अपने स्वरूप में, सावलम्बन – आलम्बन सहित हो जाओ, (उसका आश्रय ग्रहण करो)।
हिन्दी अनुवाद (कन्नड़ टीका)-ज्ञेयभूत अन्य वस्तुओं के ज्ञान से भी
51